Nirvana Shatkam Lyrics | निर्वाण षट्कम्

nirvana Shatkam

निर्वाण षट्कम् मनोबुद्ध्यहङ्कारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।न च व्योम भूमिर्न तेजो न वायुश्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥१॥ …

Read more

चक्र राज स्तोत्र |Chakra Raj Stotra

चक्र राज स्तोत्र, chakra raj stotra

प्रोक्ता पञ्चदशी विद्या महात्रिपुरसुन्दरी । श्रीमहाषोडशी प्रोक्ता महामाहेश्वरी सदा ॥1॥ प्रोक्ता श्रीदक्षिणा काली महाराज्ञीति संज्ञया । लोके ख्याता महाराज्ञी नाम्ना …

Read more

श्रीवेदान्तदेशिककृतं गोपालविंशतिस्तोत्रं

श्रीवेदान्तदेशिककृतं गोपालविंशतिस्तोत्रं

गोपाल विंशति स्तोत्रम् श्रीमान् वेंकटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ वन्दे वृन्दावनचरं वलव्वीजनवल्लभम् । जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् …

Read more

श्री रूद्र सूक्त | Shri Rudra Sukta

श्री रूद्र सूक्त, rudra sukta

ॐ नमस्ते रुद्र मन्यवऽ उतोतऽ इषवे नमः । बाहुभ्याम् उत ते नमः॥1॥या ते रुद्र शिवा तनूर-घोरा ऽपाप-काशिनी । तया नस्तन्वा …

Read more

बेलपत्र तोड़ने का मंत्र

बेलपत्र तोड़ने का मंत्र

बेलपत्र तोड़ने से पूर्व सदैव इस मंत्र से बिल्ववृक्ष को नमस्कार कर के प्रार्थना कर के ही बेलपत्र तोड़ने चाहिए …

Read more

श्री गायत्री शाप विमोचन विधि

श्री गायत्री शाप विमोचन विधि

गायत्री शापोद्धार स्तोत्र ब्रह्मा शाप विमोचनविनियोगःॐ अस्य श्री ब्रह्मशापविमोचनमंत्रस्य ब्रह्माऋषिर्भुक्तिमुक्तिप्रदा ब्रह्मशापविमोचनी गायत्रीशक्तिर्देवता गायत्रीछन्दः ब्रह्मशापविमोचने विनियोगः |मंत्र-गायत्री ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः …

Read more

कल्किस्तव: | Kalkistava

Kalkistava,कल्किस्तव:

॥ कल्किस्तवः अथवा दशावतारस्तवः ॥श्रीगणेशाय नमः । राजान ऊचुः । गद्यानि । जय जय निजमायया कल्पिताशेषविशेषकल्पनापरिणामजलाप्लुतलोकत्रयोपकारणमाकलय मनुनिशम्य पूरितमविजनाविजनाविर्भूतमहामीनशरीर त्वं निजकृतधर्मसेतुसंरक्षण …

Read more

सुदर्शन संहिताया आञ्नेयास्त्रम्

सुदर्शन संहिताया आञ्नेयास्त्रम्

अधुना गिरिजानन्द आञ्जनेयास्त्रमुत्तमम् । समन्त्रं सप्रयोगं च वद मे परमेश्वर ।।१।। ।।ईश्वर उवाच।।ब्रह्मास्त्रं स्तम्भकाधारि महाबलपराक्रम् । मन्त्रोद्धारमहं वक्ष्ये श्रृणु त्वं …

Read more

सर्व कामना सिद्धि स्तोत्र |Kamna Siddhi Stotra

सर्व कामना सिद्धि स्तोत्र,Kamna Siddhi Stotra

सर्व कामना सिद्धि स्तोत्र Kamna Siddhi Stotra श्री हिरण्यमयी हस्तिवाहिनी, संपत्तिशक्तिदायिनी | मोक्षमुक्तिप्रदायिनी सद्बुद्धिशक्तिदात्रिणी || १ || सन्ततिसम्वृद्धिदायिनी शुभशिष्यवृन्दप्रदायिनी | …

Read more

कुर्म स्तोत्रम् |Kurma Stotra

कुर्म स्तोत्रम्,Kurma Stotra

कूर्म का सबसे पहला विवरण शतपथ ब्राह्मण (यजुर्वेद) में मिलता है, जहां वह प्रजापति-ब्रह्मा का एक रूप है और समुद्र …

Read more