आदया कालिका देव्याः शतनाम स्तोत्रम्

॥ आद्या कालिकादेव्याः शतनामस्तोत्रम् ॥
 
॥ श्रीगणेशाय नमः ॥ श्रीउमामहेश्वराभ्यां नमः ॥
 
॥ श्रीसदाशिव उवाच ॥
 
शृणु देवि जगद्वन्द्ये स्तोत्रमेतदनुत्तमम् ।
 
पठनात् श्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥ १॥
 
असौभाग्यप्रशमनं सुखसम्पद्विवर्धनम् ।
 
अकालमृत्युहरणं सर्वापद्विनिवारणम् ॥ २॥
 
श्रीमदाद्याकालिकायाः सुखसान्निध्यकारणम् ।
 
स्तवस्यास्य प्रसादेन त्रिपुरारिरहं शिवे ॥ ३॥
 
स्तोत्रस्यास्य ऋषिर्देवि सदाशिव उदाहृतः ।
 
छन्दोऽनुष्टुब्देवताऽऽद्या कालिका परिकीर्त्तिता ।
 
धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्त्तितः ॥ ४॥
 
ॐ अस्य श्रीआद्याकालिकाशतनामस्तोत्रमन्त्रस्य श्रीसदाशिवऋषिः ।
 
अनुष्टुप्छन्दः ।
 
श्री आद्याकालिका देवता ।
 
धर्मकामार्थमोक्ष सिध्यर्थे जपे विनियोगः ॥
 
ह्रीँ काली श्रीँ कराली च क्रीँ कल्याणी कलावती ।
 
कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ ५॥
 
कालिका कालमाता च कालानलसमद्युतिः ।
 
कपर्दिनी करालास्या करुणामृतसागरा ॥ ६॥
 
कृपामयी कृपाधारा कृपापारा कृपागमा ।
 
कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥ ७॥
 
कालरात्रिः कामरूपा कामपाशविमोचनी ।
 
कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥ ८॥
 
कुमारीपूजनप्रीता कुमारीपूजकालया ।
 
कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥ ९॥
 
कदम्बवनसञ्चारा कदम्बवनवासिनी ।
 
कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥ १०॥
 
किशोरी कलकण्ठा च कलनादनिनादिनी ।
 
कादम्बरीपानरता तथा कादम्बरीप्रिया ॥ ११॥
 
कपालपात्रनिरता कङ्कालमाल्यधारिणी ।
 
कमलासनसन्तुष्टा कमलासनवासिनी ॥ १२॥
 
कमलालयमध्यस्था कमलामोदमोदिनी ।
 
कलहंसगतिः क्लैब्यनाशिनी कामरूपिणी ॥ १३॥
 
कामरूपकृतावासा कामपीठविलासिनी ।
 
कमनीया कल्पलता कमनीयविभूषणा ॥ १४॥
 
कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी ।
 
कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥ १५॥
 
कारणानन्दजापेष्टा कारणार्चनहर्षिता ।
 
कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ १६॥
 
कस्तूरीसौरभामोदा कस्तूरितिलकोज्ज्वला ।
 
कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥ १७॥
 
कस्तूरीदाहजननी कस्तूरीमृगतोषिणी ।
 
कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥ १८॥
 
कर्पूरमालाभरणा कर्पूरचन्दनोक्षिता ।
 
कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ॥ १९॥
 
कर्पूरसागरस्नाता कर्पूरसागरालया ।
 
कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥ २०॥
 
कुलीना कौलिकाराध्या कौलिकप्रियकारिणी ।
 
कुलाचारा कौतुकिनी कुलमार्गप्रदर्शिनी ॥ २१॥
 
काशीश्वरी कष्टहर्त्री काशीशवरदायिनी ।
 
काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥ २२॥
 
कलमञ्जीरचरणा क्वणत्काञ्चीविभूषणा ।
 
काञ्चनाद्रिकृतागारा काञ्चनाचलकौमुदी ॥ २३॥
 
कामबीजजपानन्दा कामबीजस्वरूपिणी ।
 
कुमतिघ्नी कुलीनार्त्तिनाशिनी कुलकामिनी ॥ २४॥
 
क्रीँ ह्रीँ श्रीँ मन्त्रवर्णेन कालकण्टकघातिनी ।
 
इत्याद्याकालिकादेव्याः शतनाम प्रकीर्त्तितम् ॥ २५॥
 
ककारकूटघटितं कालीरूपस्वरूपकम् ।
 
पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ॥ २६॥
 
मन्त्रसिद्धिर्भवेदाशु तस्य काली प्रसीदति ।
 
बुद्धिं विद्याञ्च लभते गुरोरादेशमात्रतः ॥ २७॥
 
धनवान् कीर्त्तिमान् भूयाद्दानशीलो दयान्वितः ।
 
पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि ॥ २८॥
 
भौमावास्यानिशाभागे मपञ्चकसमन्वितः ।
 
पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ॥ २९॥
 
पठित्वा शतनामानि साक्षात् कालीमयो भवेत् ।
 
नासाध्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥ ३०॥
 
विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् ।
 
समुद्र इव गाम्भीर्ये बले च पवनोपमः ॥ ३१॥
 
तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवत् शुभदर्शनः ।
 
रूपे मूर्त्तिधरः कामो योषितां हृदयङ्गमः ॥ ३२॥
 
सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः ।
 
यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ॥ ३३॥
 
तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः ।
 
रणे राजकुले द्यूते विवादे प्राणसङ्कटे ॥ ३४॥
 
दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा ।
 
अरण्ये प्रान्तरे दुर्गे ग्रहराजभयेऽपि वा ॥ ३५॥
 
ज्वरदाहे चिरव्याधौ महारोगादिसङ्कुले ।
 
बालग्रहादिरोगे च तथा दुःस्वप्नदर्शने ॥ ३६॥
 
दुस्तरे सलिले वापि पोते वातविपद्गते ।
 
विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् ॥ ३७॥
 
यः पठेच्छतनामानि दृढभक्तिसमन्वितः ।
 
सर्वापद्भ्यो विमुच्येत देवि सत्यं न संशयः ॥ ३८॥
 
न पापेभ्यो भयं तस्य न रोगेभ्यो भयं क्वचित् ।
 
सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ॥ ३९॥
 
तस्य दर्शनमात्रेण पलायन्ते विपद्गणाः ।
 
स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् ॥ ४०॥
 
स कर्त्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः ।
 
वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ॥ ४१॥
 
तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमाः ।
 
दृष्ट्या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः ॥ ४२॥

 

आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् ।
 
अष्टोत्तरशतावृत्त्या पुरश्चर्याऽस्य गीयते ॥ ४३॥
 
पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् ।
 
शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ॥ ४४॥
 
पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि ।
 
सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ ४५॥

 

 


Adya Kalika Devyah Shatanama Stotram
Adya Kalika Devyah Shatanama Stotram

Leave a comment