अम्बा नवमणिमाला स्तोत्र 

वाणीं जितशुकवाणीं अलिकुलवेणीं भवाम्बुधिद्रोणीम्।

 

वीणाशुकशिशुपाणीं नतगीर्वाणीं नमामि शर्वाणीम्  ॥१॥
 
 
कुवलयदलनीलाङ्गीं कुवलयरक्षैकदीक्षितापाङ्गीं।
 
लोचनविजितकुरङ्गीं मातङ्गीं नौमि शङ्करार्धाङ्गीम् ॥२॥
 
 
कमला कमलजकान्ता कर-सारस-दत्त-कान्त-करकमलाम्
 
करयुगलविधृतकमलां विमलां कमलाङ्कचूड-सकल-कलाम्  ॥३॥
 
 
 
सुन्दर-हिमकर-वदनां कुन्दसुरदनां मुकुन्द-निधि-सदनाम्।
 
करुणोज्जीवितमदनां सुरकुशलायाऽसुरेषु-कृत-कदनाम् ॥४॥
 
 
अरुणाधरजितबिम्बां जगदम्बां गमनविजित-कादम्बाम्।
 
पालितसुजनकदंबां पृथुलनितम्बां भजे सहेरम्बाम् ॥५॥
 
 
शरणागत-जन-भरणां करुणावरुणालयां नवावरणाम्।

 

मणिमयदिव्याभरणां चरणाम्भोजात-सेवकोद्धरणाम् ॥ ६॥
 
 
तुङ्गस्तनजितकुम्भां कृत-परिरंभां-शिवेन गुह-डिम्भाम्।
 
दारित-शुंभ-निशुंभाम् नर्तित-रंभां पुरो विगतदम्भाम् ॥७॥
 
 
नतजन-रक्षा-दीक्षां प्रत्यक्ष-दैवताध्यक्षाम्।
 
वाहीकृत-हर्यक्षां क्षपित-विपक्षां सुरेषु-कृत-रक्षाम् ॥८॥
 
 
 
 
धन्यां सुरवरमान्यां हिमिगिरि-कन्यां त्रिलोक-मूर्द्धन्याम्।
 
विहृत-सुरद्रुम-वन्यां वेद्मि विना त्वां न देवतास्वन्याम् ॥९॥
 
 
एतां नवमणिमालां पठन्ति भक्त्येह ये पराशक्त्याः।
 
तेषां वदने सदने नृत्यति वाणी रमा च परममुदा ॥१०॥
 
 
Amba Navamani Mala Stotram अम्बा नवमणिमाला स्तोत्र
 

 


Leave a comment