आपदुन्मूलन दुर्गा स्तोत्रम् 

लक्ष्मीशे योगनिद्रां प्रभजति भुजगाधीशतल्पे सदर्पा-
 
वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च ।
 
 
दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतां आशु तौ नाशयन्तीं
 
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ १ ॥
 
 
युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलं यस्तदीय धिष्ण्ये-
 
ष्वास्थाप्य स्वान् विधेयान् स्वयमगमदसौ शक्रतां विक्रमेण ।
 
 
तं सामात्याप्तमित्रं महिषमभिनिहत्यास्यमूर्धाधिरूढां
 
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ २ ॥
 
 
विश्वोत्पत्तिप्रणाशस्थितिविहृतिपरे देवि घोरामरारि-
 
त्रासात् त्रातुं कुलं नः पुनरपि च महासङ्कटेष्वीदृशेषु ।
 
 
आविर्भूयाः पुरस्तादिति चरणनमत् सर्वगीर्वाणवर्गां
 
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ३ ॥
 
 
हन्तुं शुंभं निशुंभं विबुधगणनुतां हेमडोलां हिमाद्रा-
 
वारूढां व्यूढदर्पान् युधि निहतवतीं धूम्रदृक् चण्डमुण्डान् ।
 
 
चामुण्डाख्यां दधानां उपशमितमहारक्तबीजोपसर्गां
 
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ४ ॥
 
 
ब्रह्मेशस्कन्दनारायणकिटिनरसिंहेन्द्रशक्तीः स्वभृत्याः
 
कृत्वा हत्वा निशुंभं जितविबुधगणं त्रासिताशेषलोकम् ।
 
 
एकीभूयाथ शुंभं रणशिरसि निहत्यास्थितां आत्तखड्गां
 
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ५ ॥
 
 
उत्पन्ना नन्दजेति स्वयमवनितले शुंभमन्यं निशुंभम्
 
भ्रामर्याख्यारुणाख्या पुनरपि जननी दुर्गमाख्यं निहन्तुम् ।
 
 
भीमा शाकंभरीति त्रुटितरिपुभटां रक्तदन्तेति जातां
 
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ६ ॥
 
 
त्रैगुण्यानां गुणानां अनुसरणकलाकेलि नानावतारैः
 
त्रैलोक्यत्राणशीलां दनुजकुलवनीवह्निलीलां सलीलाम् ।
 
 
देवीं सच्चिन्मयीं तां वितरितविनमत्सत्रिवर्गापवर्गां
 
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ७ ॥
 
 
सिंहारूढां त्रिनेत्रां करतलविलसत् शंखचक्रासिरम्यां
 
भक्ताभीष्टप्रदात्रीं रिपुमथनकरीं सर्वलोकैकवन्द्याम् ।
 
 
सर्वालङ्कारयुक्तां शशियुतमकुटां श्यामलाङ्गीं कृशाङ्गीं
 
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ८ ॥
 
 
त्रायस्वस्वामिनीति त्रिभुवनजननि प्रार्थना त्वय्यपार्था
 
पाल्यन्तेऽभ्यर्थनायां भगवति शिशवः किन्न्वनन्याः जनन्या ।
 
 
तत्तुभ्यं स्यान्नमस्येत्यवनतविबुधाह्लादिवीक्षाविसर्गां
 
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ९ ॥
 
 
एतं सन्तः पठन्तु स्तवमखिलविपज्जालतूलानलाभं
 
हृन्मोहध्वान्तभानुप्रतिममखिलसङ्कल्पकल्पद्रुकल्पम् ।
 
 
दौर्गं दौर्गत्यघोरातपतुहिनकरप्रख्यमंहोगजेन्द्र-
 
श्रेणीपञ्चास्यदेश्यं विपुलभयदकालाहितार्क्ष्यप्रभावम्  ॥ १० ॥
 
  
आपदुन्मूलन दुर्गा स्तोत्रम्,Apadunmoolana Durga Stotram
आपदुन्मूलन दुर्गा स्तोत्रम्

Leave a comment