आर्या दुर्गा अष्टकम् 

 
 
॥ आर्यादुर्गाष्टकम्  ॥
 
 
॥ श्रीगणेशाय नमः ॥
 
आर्यादुर्गाऽभिधाना हिमनगदुहिता शङ्करार्धासनस्था,
 
माता षाण्मातुरस्याखिलजनविनुता संस्थिता स्वासनेऽग्र्ये ।
 
 
गीता गन्धर्वसिद्धैर्विरचितबिरुदैर्याऽखिलाङ्गेषु पीता,
 
संवीता भक्तवृन्दैरतिशुभचरिता देवता नः पुनातु ॥ १॥
 
 
मातस्त्वां साम्बपत्नीं विदुरखिलजना वेदशास्त्राश्रयेण,
 
नाहं मन्ये तथा त्वां मयि हरिदयितामम्बुजैकासनस्थाम् ।
 
 
नित्यं पित्रा स देशे निजतनुजनिता स्थाप्यते प्रेमभावात्,
 
एतादृश्यानुभूत्यो दधितटसविधे संस्थितां तर्कयामि ॥ २॥
 
 
नासीदालोकिता त्वत्तनुरतिरुचिराऽद्यावधीत्यात्मदृष्ट्या,
 
लोकोक्त्या मे भ्रमोऽभूत्सरसिजनिलये नामयुग्माक्षरार्थात् ।
 
 
सोऽयं सर्वो निरस्तस्तव कनकमयीं मूर्तिमालोक्य सद्यः,
 
साऽपर्णा स्वर्णवर्णार्णवतनुजनिते न श्रुता नापि दृष्टा ॥ ३॥
 
 
श्रीसूक्तोक्ताद्यमन्त्रात्कनकमयतनुः स्वर्णकञ्जोच्चहारा,
 
सारा लोकत्रयान्तर्भगवतिभवतीत्येवमेवागमोक्तम् ।
 
 
तन्नामोक्ताक्षरार्थात्कथमयि वितथं स्यात्सरिन्नाथकन्ये ,
 
दृष्टार्थे व्यर्थतर्को ह्यनयपथगतिं सूचयत्यर्थदृष्ट्या ॥ ४॥
 
 
तन्वस्ते मातरस्मिञ्जगति गुणवशाद्विश्रुतास्तिस्र एव,
 
काली श्रीर्गीश्च तासां प्रथममभिहिता कृष्णवर्णा ह्मपर्णा ।
 
 
लक्ष्मीस्तु स्वर्णवर्णा विशदतनुरथो भारती चेदमूषु स्वच्छा,
 
नोनापि कृष्णा भगवति भवती श्रीरसीत्येव सिद्धम् ॥ ५॥
 
 
नामाद्यायाः स्वरूपं कनकमयमिदं मध्यमायाश्च यान-,
 
मन्त्यायाः सिंहरूपं त्रितयमपि तनौ धारयन्त्यास्तवेदृक् ।
 
 
दृष्ट्वा नूत्नैव सर्वा व्यवहृतिसरणीरिन्दिरे चेदतर्क्या,
 
त्वामाद्यां विश्ववन्द्यां त्रिगुणमयतनुं चेतसा चिन्तयामि ॥ ६॥
 
 
त्वद्रूपज्ञानकामा विविधविधसमाकॢप्ततर्कैरनेकै-,
 
र्नो शक्ता निर्जरास्ते विधि-हरि-हरसंज्ञा जगद्वन्द्यपादाः ।
 
 
का शक्तिर्मे भवित्री जलनिधितनये ज्ञातुमुग्रं तवेदं रूपं,
 
नाम्ना प्रभावादपि वितथफलो मे बभूव प्रयत्नः ॥ ७॥
 
 
अस्त्वम्ब त्वय्यनेकैरशुभशुभतरैः कल्पितैरम्ब तर्कै-,
 
रद्याहं मन्दबुद्धिः सरसिजनिलये सापराधोऽस्मि जातः ।
 
 
तस्मात्त्वत्पादपद्मद्वयनमितशिरा प्रार्थयाम्येतदेव,
 
क्षन्तव्यो मेऽपराधो हरिहरदयिते भेदबुद्धिर्न मेऽस्ति ॥ ८॥
 
 
आर्यादुर्गाष्टकमिदमनन्तकविना कृतम् ।
 
तव प्रीतिकरं भूयादित्यभ्यर्थनमम्बिके ॥ ९॥
 
 
 | इति श्रीमदनन्तकविविरचितमार्यादुर्गाष्टकं सम्पूर्णम् ।
 
 
आर्या दुर्गा अष्टकम्
आर्या दुर्गा अष्टकम्

Leave a comment