बटुक भैरव कवच  

Table of Contents

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः । 
पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥ 
 
पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा । 
आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥
 
नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।
वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥
 
भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा । 
संहार भैरवः पायादीशान्यां च महेश्वरः ॥ 
 
ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । 
सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥
  
रामदेवो वनान्ते च वने घोरस्तथावतु । 
जले तत्पुरुषः पातु स्थले ईशान एव च ॥ 
 
डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः । 
हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ 
 
पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः 
मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥
 
महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।
वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥
बटुक भैरव कवच,Batuk Bhairav Kavach
बटुक भैरव कवच

बटुक भैरव कवच PDF


Leave a comment