ब्रह्मदेव कृत श्रीराम स्तुति 

 
वन्दे देवं विष्णुमशेषस्थितिहेतुं त्वामध्यात्मज्ञानिभिरन्तर्हृदि भाव्यम् ।
 
हेयाहेयद्वन्द्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम् ॥ १ ॥
 
 
 
प्राणापानौ निश्चयबुद्ध्या हृदि रुद्ध्वा छित्त्वा सर्वं संशयबन्धं विषयौघान् ।
 
पश्यन्तीशं यं गतमोहा यतयस्तं वन्दे रामं रत्नकिरीटं रविभासम् ॥ २ ॥
 
 
मायातीतं योगविधानं जगदादिं मानातीतं मोहविनाशं मुनिवन्द्यम् ।
 
योगिध्येयं योगविधानं परिपूर्णं वन्दे रामं रञ्जितलोकं रमणीयम् ॥ ३ ॥
 
 
 
 
भावाभावप्रत्ययहीनं भवमुख्यै-र्योगासक्तैरर्चितपादांबुजयुग्मम् ।
 
नित्यं शुद्धं बुद्धमनन्तं प्रणवाख्यं वन्दे रामं वीरमशेषासुरदावम् ॥ ४ ॥
 
 
त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माधवरूपोऽखिलाधारी ।
 
भक्त्या गम्यो भावितरूपो भवहारी योगाभ्यासैर्भावितचेतःसहचारी ॥ ५ ॥
 
 
त्वामाद्यन्तं लोकततीनां परमीशं लोकानां नो  लौकिकमानैरधिगम्यम् ।
 
भक्तिश्रद्धाभावसमेतैर्भजनीयं वन्दे रामं सुन्दरमिन्दीवरनीलम् ॥ ७ ॥
 
 
 
को वा ज्ञातुं त्वामतिमानं गतमानं माया सक्तो माधव शक्तो मुनिमान्यम् ।
 
वृन्दारण्ये वन्दितवृन्दारकवृन्दं वन्दे रामं भवमुखवन्द्यं सुखकन्दम् ॥ ८ ॥
 
 
नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यं नित्यानन्दं निर्विषयज्ञानमनादिम् ।
 
मत्सेवार्थं मानुषभावं प्रतिपन्नं वन्दे रामं मरकतवर्णं मथुरेशम् ॥ ९ ॥
 
 
श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः ।
 
रामं श्यामं कामितकामप्रदमीशं ध्यात्वा पातकजालैर्विगतः स्यात् ॥ १० ॥
 
 
ब्रह्मदेव कृत श्रीराम स्तुति
ब्रह्मदेव कृत श्रीराम स्तुति

1 thought on “ब्रह्मदेव कृत श्रीराम स्तुति | Brahma Deva Kruta Sri Rama Stuti”

Leave a comment