श्री बृहस्पति स्तोत्रम् 

विनियोग –
 
ॐ अस्य श्रीबृहस्पति स्तोत्रस्य गृत्समद् ऋषिः, अनुष्टुप छन्दः,
 
बहस्पतिः देवता, श्रीबृहस्पति प्रीत्यर्थे पाठे विनियोगः।।
 
 
गुरुर्बुहस्पतिर्जीवः सुराचार्यो विदांवरः।
 
वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा।।
 
 
सुधादृष्टिः ग्रहाधीशो ग्रहपीडापहारकः।
 
दयाकरः सौम्य मूर्तिः सुराज़: कुङ्कमद्युतिः।।
 
 
लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः।
 
तारापतिश्चअङ्गिरसो वेद वैद्य पितामहः।।
 
 
भक्तया वृहस्पतिस्मृत्वा नामानि एतानि यः पठेत्।
 
आरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः।।
 
 
जीवेद् वर्षशतं मर्त्यः पापं नश्यति तत्क्षणात्।
 
यः पूजयेद् गुरु दिने पीतगन्धा अक्षताम्बरैः।
 
 
पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम्।
 
ब्राह्मणान् भोजयित्वा च पीडा शान्ति:भवेद्गुरोः।।
  
श्री बृहस्पति स्तोत्रम् 
श्री बृहस्पति स्तोत्रम् 

Leave a comment