दिवाली 2022 पूजा कैसे करें | Diwali Puja Hindi mein
दिवाली 2022 पर दीवाली पूजा करने से देवी महालक्ष्मी का आशीर्वाद प्राप्त करने में मदद मिलती है और घर में समृद्धि, धन, स्वास्थ्य और बहुतायत …
दिवाली 2022 पर दीवाली पूजा करने से देवी महालक्ष्मी का आशीर्वाद प्राप्त करने में मदद मिलती है और घर में समृद्धि, धन, स्वास्थ्य और बहुतायत …
या रक्ताम्बुजवासिनी विलासिनी चण्डांशु तेजस्विनी।या रक्ता रुधिराम्बरा हरिसखी या श्री मनोल्हादिनी॥या रत्नाकरमन्थनात्प्रगटिता विष्णोस्वया गेहिनी।सा मां पातु मनोरमा भगवती लक्ष्मीश्च पद्मावती ॥ माता लक्ष्मी जी हिंदू …
व्यापार वृद्धि लक्ष्मी साधना जय जय जय लक्ष्मी भंडारी माई । सात दीप नव खंड दुहाई ।। रिद्धि-सिद्धि के गुण लाई । …
माँ लक्ष्मी मंत्र ॐ श्रीं ह्रीं क्लीं त्रिभुवन महालक्ष्म्यै अस्मांक दारिद्र्य नाशय प्रचुर धन देहि देहि क्लीं ह्रीं श्रीं ॐ । ॐ श्रीं ह्रीं …
श्री लक्ष्मी ध्यानम् सिन्दूरारुणकान्तिमब्जवसतिं सौन्दर्यवारांनिधिं, कॊटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् । हस्ताब्जैर्वसुपत्रमब्जयुगलादर्शंवहन्तीं परां, आवीतां परिवारिकाभिरनिशं ध्यायॆ प्रियां शार्ङ्गिणः ॥ १ ॥ भूयात् भूयॊ द्विपद्माभयवरदकरा …
देवकृत श्री लक्ष्मी स्तव क्षमस्व भगवत्यंब क्षमाशीले परात्परे। शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥१॥ उपमे सर्वसाध्वीनां देवीनां देवपूजिते। त्वया विना जगत्सर्वं मृततुल्यञ्च निष्फलम्॥२॥ …
श्री लक्ष्मी सूक्त श्री गणेशाय नमः । ॐ पद्मानने पद्मिनि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि । विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥ …
1. गोवत्स द्वादशी मंत्र अर्घ्य मन्त्र दीपावली पूजा मंत्र क्षीरोदार्णवसम्भूते सुरासुरनमस्कृते। सर्वदेवमये मातर्गृहाणार्घ्यं नमो नमः॥ मन्त्र अर्थ – समुद्र मन्थन के समय क्षीर …
श्री लक्ष्मी अष्टोत्तर शतनामावली ॐ ब्रह्मज्ञायै नम: । ॐ ब्रह्मसुखदायै नम: । ॐ ब्रह्मण्यायै नम: । ॐ ब्रह्मरूपिण्यै नम: । ॐ सुमत्यै नम: । ॐ …
श्री सिद्ध लक्ष्मी स्तोत्र | Siddhi Lakshmi Stotram | Siddhi Laxmi Stotram ध्यानम् ब्राह्मीं च वैष्णवीं भद्रां, षड्–भुजां च चतुर्मुखीम्। त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम्।। …
श्री अष्टलक्ष्मी स्तोत्र Sri Ashtalaxmi Stotram १. धनलक्ष्मी : या देवी सर्वभूतेषु पुष्टिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥१॥ २. विद्यालक्ष्मीः …
श्री सूक्त ॐ हिरण्यवर्णाम हरिणीं सुवर्णरजतस्रजाम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं विन्देयं …
श्री स्तुतिः मानातीतप्रथितविभवां मङ्गलं मङ्गलानां वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या । प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां श्रॆयॊमूर्तिं श्रियमशरणः त्वां शरण्यां प्रपद्यॆ ॥ १ ॥ …
श्री लक्ष्मी स्तुति आदि लक्ष्मि नमस्तेऽस्तु परब्रह्म स्वरूपिणि। यशो देहि धनं देहि सर्व कामांश्च देहि मे।।1।। सन्तान लक्ष्मि नमस्तेऽस्तु पुत्र-पौत्र प्रदायिनि। …
श्री लक्ष्मी सहस्त्रनाम ॐ नित्यागतायै नमः। ॐ अनन्तनित्यायै नमः। ॐ नन्दिन्यै नमः। ॐ जनरञ्जन्यै नमः। ॐ नित्यप्रकाशिन्यै नमः। …