चाणक्य नीति सुविचार |Chanakya Niti
सुखस्य मूलं धर्मः।धर्म ही सुख देने वाला है। धर्मस्य मूलमर्थः।धन से ही धर्म संभव है। अर्थस्य मूलं राज्यम्।राज्य का वैभव …
सुखस्य मूलं धर्मः।धर्म ही सुख देने वाला है। धर्मस्य मूलमर्थः।धन से ही धर्म संभव है। अर्थस्य मूलं राज्यम्।राज्य का वैभव …
यो हि कश्चिद् द्विजान् हन्याद्गां, वा लोकस्य मातरम् ।शरणागतं च त्यजते,तुल्यं तेषां हि पातकम् ॥(महा० वन० १३१ । ६) जो …