बाल रक्षा स्तोत्र | Bal Raksha Stotra

बाल रक्षा स्तोत्र, bal raksha stotra

श्री गणेशाय नमः । अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू यज्ञोऽच्युतः कटितटं जठरं हयास्यः । हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् …

Read more

श्री प्रपन्ना गीतम | Prapanna Gitam

Prapanna Gitam,श्री प्रपन्ना गीतम

(पंचमस्वरमेकतालं भजनम्, विहागरागेण गीयते)परमसखे श्रीकृष्ण भयंकरभवार्णवेऽव्यय विनिमग्नम् । मामुद्धर ते श्रीकरलालितचरणकमलपरिधौ लग्नम् ।। (ध्रुवपद्म) गुणमृगतृष्णाचलितधियं विषयार्थसमुत्सुकदशकरणम् । परिभूतं दुर्मतिनरनिकरैर्मतिभ्रमार्जितगुणशरणम् ।। …

Read more

श्री मंगलचरण स्तोत्र | Shri Mangal Charan Stotra

श्री मंगलचरण स्तोत्र

श्रीमंगलाचरणम लक्ष्मीं तनोतु सुतरामितरानपेक्षमंघ्रिद्वयं निगमशाखिशिखाप्रवालम् । हेरम्बमम्बुरूहडम्बरचौर्यनिघ्नं विघ्नाद्रिभेदशतधारधरं धुरं न: ।।1।। आनन्दमात्रमकरन्दमनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धम् । वेदान्तसूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि ।।2।। दन्ताञचलेन धरणीतलमुन्नमय्य पातालकेलिषु …

Read more

इन्द्र कृतं श्री कृष्ण स्तोत्रम्

Indrakrit Shri Krishna Stotram,इन्द्र कृतं श्री कृष्ण स्तोत्रम्

इन्द्र उवाच ।अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम् । गुणातीतं निराकारं स्वेच्छामयमनन्तजम् ॥ १॥ भक्तध्यानाय सेवायै नानारूपधरं वरम् । शुक्लरक्तपीतश्यामं युगानुक्रमणेन …

Read more

आरूढ़ा सरस्वती स्तोत्र | Aruda Saraswati Stotra

आरूढ़ा सरस्वती स्तोत्र,arudha saraswati stotra

प्रार्थना:आरूढ़ा श्वेतहंसैर्भ्रमति च गगने दक्षिणे चाक्षसूत्रं वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्यम् सा वीणां वादयन्ती स्वकरकरजपै: शास्त्रविज्ञानशब्दै: क्रीडन्ती दिव्यरूपा करकमलधरा …

Read more

अश्वत्थ स्तोत्र | Ashwattha Stotram

Ashwattha Stotram,अश्वत्थ स्तोत्र

श्रीनारद उवाच अनायासेन लोकोऽयम् सर्वान् कामानवाप्नुयात्  । सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह ॥ १॥ ब्रह्मोवाच  श्रुणु देव मुनेऽश्वत्थं शुद्धं सर्वात्मकं …

Read more

आनन्द लहरी | Anand Lahari

Anand Lahari,आनन्द लहरी

भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनै: प्रजानामीशानस्त्रिपुरमथन: पञ्चभिरपी। न षड्भि: सेनानीर्दशशतमुखैरप्यहिपतिस्तदान्येषां केषां कथय कथमस्मिन्नवसर: ।।1।। घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैर्विशिष्यानाख्येयो भवति रसनामात्रविषय: …

Read more

षट्पदी स्तोत्र | Shatpadi Stotra

Shatpadi Stotra,षट्पदी स्तोत्र

षट्पदी स्तोत्र अविनयमपनय विष्णो दमय मन: शमय विषयमृगतृष्णाम् । भूतदयां विस्तारय तारय संसारसागरत: ।।1।। दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे । श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे …

Read more

इन्द्राक्षी स्तोत्र | Indrakshi Stotram

इन्द्राक्षी स्तोत्र

इस पाठ का फल अतिशीघ्र फलदायी होता हैं रोग,क्लेश,ग्रह पीड़ा,बाधा,शत्रु,दुख आदि निवारण में यह सहायक हैं धन,धान्य,ऐश्वर्य,सुख,यश,कीर्ति,सम्मान,पद प्रतिष्ठा,आरोग्य,पुष्टि प्राप्ति हेतु …

Read more

श्री शान्तादुर्गा देवि प्रणति स्तोत्रम्

श्री शान्तादुर्गा देवि प्रणति स्तोत्रम्

श्रीशान्तादुर्गा महामाये कैवल्यपुरवासिने ।नमो भर्गेमहाकाली महिषासुरमर्दिने ॥ १॥ नमो गौरी जगन्माते रत्नमालाविभूषिते ।नमो भवानि रुद्राणि विश्वरूपे सुकंधरे ॥ २॥ नमस्ते …

Read more