भविष्यपुराणम सूर्यतेजोवर्णनम | Suryatejovarnanam
भविष्यपुराणम सूर्यतेजोवर्णनम सुमन्तुरुवाच सुमतिश्च रवेर्भक्तः पाण्डवेय महामते ।अतस्ते निखिलं वच्मि शृणुष्वैकमना नृप । । १ कल्पादौ सृजतो वीर ब्रह्मणो विविधाः …
भविष्यपुराणम सूर्यतेजोवर्णनम सुमन्तुरुवाच सुमतिश्च रवेर्भक्तः पाण्डवेय महामते ।अतस्ते निखिलं वच्मि शृणुष्वैकमना नृप । । १ कल्पादौ सृजतो वीर ब्रह्मणो विविधाः …
Surya Grahan 2023 सूर्य ग्रहण क्यों लगता है क्या आप जानते है सूर्य ग्रहण क्यों लगता है जब पृथ्वी और …
आदित्य हृदय स्तोत्रम Aditya Hridaya stotra सूर्य देव (सूर्य देव) को समर्पित आदित्य हृदय स्तोत्रम ( Aditya Hridaya stotra ) …
सूर्य ग्रह के मंत्र सूर्य वैदिक मंत्र ( Surya Dev Ke Vedic Mantra ) ऊँ आकृष्णेन रजसा वर्तमानो …
सूर्य अष्टोत्तर शतनामावली ॐ अरुणाय नमः। ॐ शरण्याय नमः। ॐ करुणारससिन्धवे नमः। ॐ असमानबलाय नमः। ॐ आर्तरक्षकाय नमः। ॐ आदित्याय …
नर सिंह पुराण श्री सूर्य अष्टोत्तर शतनामावली स्तोत्रम् नरसिंहपुराणे सूर्याष्टोत्तरशतनामस्तोत्रं विश्वकर्मकृत भरद्वाज उवाच — यैः स्तुतो नामभिस्तेन सविता …
सूर्य अष्टोत्तर शतनामावली स्तोत्रम् सूर्योsर्यमा भगस्त्वष्टा पूषार्क: सविता रवि: । गभस्तिमानज: कालो मृत्युर्धाता प्रभाकर: ।।1।। पृथिव्यापश्च तेजश्च खं …
श्री सूर्य अष्टोत्तर शतनाम स्तोत्रम् अरुणाय शरण्याय करुणारससिन्धवे । असमानबलायाऽर्तरक्षकाय नमो नमः ॥ १॥ आदित्यायाऽदिभूताय अखिलागमवेदिने । …
सूर्य अष्टोत्तर शतनाम स्तोत्रम् श्रीगणेशाय नमः । वैशम्पायन उवाच । शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः । क्षणं …
सूर्य अष्टोत्तर शतनाम स्तोत्रम् श्रीगणेशाय नमः । वैशम्पायन उवाच । शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः । …
श्री सूर्यमंडल अष्टक स्तोत्रम् नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाश हेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चि नारायण शंकरात्मने ॥ १ ॥ …
श्री सूर्य प्रातः स्मरण स्तोत्रम् प्रातः स्मरामि तत्सवितुर्वरेण्यं, रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि। सामानि यस्य किरणाः प्रभवादि हेतुं, …
सूर्य स्तोत्र Surya Stotram प्रात: स्मरामि खलु तत्सवितुर्वरेण्यंरूपं हि मण्डलमृचोऽथ तनुर्यजूंषी । सामानि यस्य किरणा: प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यचिन्त्यरूपम् …
श्री सूर्य अष्टकम नवग्रहों में सर्वप्रथम ग्रह सूर्य हैं जिसे पिता के भाव कर्म का स्वामी माना गया हैं । …
श्री सूर्याष्टकम् ॥ सूर्याष्टकम् ॥ श्रीगणेशाय नमः । प्रभाते यस्मिन्नभ्युदितसमये कर्मसु नृणां, प्रवर्तेद्वै चेतो गतिरपि च …