बद्रीनाथ धाम | Badrinath Dham Mandir

बद्रीनाथ धाम

बद्रीनाथ धाम मंदिर बद्रीनाथ धाम भारत के उत्तराखंड राज्य के बद्रीनाथ शहर में स्थित भगवान विष्णु को समर्पित एक हिंदू …

Read more

पद्मनाभस्वामी मंदिर केरल

पद्मनाभस्वामी मंदिर का रहस्य

भारत में केरल राज्य की राजधानी तिरुवनंतपुरम में पूर्वी किले के अंदर स्थित श्री पद्मनाभस्वामी मंदिर भगवान विष्णु को समर्पित …

Read more

श्री विष्णु पुराण कथा | Vishnu puran in hindi

श्री विष्णु पुराण कथा

विष्णु पुराण श्री विष्णु पुराण में भी इस ब्राह्मण्ड की उत्पत्ति, वर्णन व्यवस्था, आश्रम व्यवस्था, भगवान विष्णु एवं माता लक्ष्मी …

Read more

पुरुष सूक्तम | Purusha Suktam with Hindi Meaning

Purusha Suktam with Hindi Meaning,पुरुष सूक्तम

पुरुष सूक्तम सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिँसर्वतः स्पृत्वाऽत्यतिष्ठद्दशाङगुलम्।।     जो सहस्रों सिरवाले, सहस्रों नेत्रवाले और सहस्रों चरणवाले विराट …

Read more

शान्ताकारं भुजगशयनं पद्मनाभं | Shantakaram Bhujagashayanam

Shantakaram Bhujagashayanam,शान्ताकारं भुजगशयनं पद्मनाभं

शान्ताकारं भुजगशयनं पद्मनाभं श्लोक शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् …

Read more

कायेन वाचा मनसेन्द्रियैर्वा । Kayena Vacha Manasendriyenva

Kayena Vacha Manasendriyenva,कायेन वाचा मनसेन्द्रियैर्वा

कायेन वाचा मनसेन्द्रियैर्वा   कायेन वाचा मनसेन्द्रियैर्वा । बुद्ध्यात्मना वा प्रकृतिस्वभावात् । करोमि यद्यत्सकलं परस्मै । नारायणयेति समर्पयामि ॥ (i) …

Read more

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । Shuklam Baradharam Vishnum

Shuklam Baradharam Vishnum,शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥   Sukla-Ambara-Dharam Vissnnum Shashi-Varnnam Catur-Bhujam | Prasanna-Vadanam …

Read more

श्री विष्णु मंत्र | Vishnu Mantra

Vishnu Mantra,श्री विष्णु मंत्र

श्री विष्णु मंत्र भगवान विष्णु मूल मंत्र   ॐ नमोः नारायणाय॥   Om Namoh Narayanaya॥   विष्णु भगवते वासुदेवाये मंत्र …

Read more

श्री स्तुतिः | Sri Stuti | Sri Stuthi

Sri Stuti,श्री स्तुतिः

श्री स्तुतिः    मानातीतप्रथितविभवां मङ्गलं मङ्गलानां   वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या ।   प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां   श्रॆयॊमूर्तिं श्रियमशरणः त्वां शरण्यां …

Read more

श्री हरि स्तुति | Hari Stuti | Shree Hari Stuti

श्री हरि स्तुति 

श्री हरि स्तुति    स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् ।   यस्मिन् दृष्टे नश्यति तत्संसृतिचक्रं तं संसारध्वान्तविनाशं हरिमीडे  ॥१॥ …

Read more