बद्रीनाथ धाम | Badrinath Dham Mandir
बद्रीनाथ धाम मंदिर बद्रीनाथ धाम भारत के उत्तराखंड राज्य के बद्रीनाथ शहर में स्थित भगवान विष्णु को समर्पित एक हिंदू …
बद्रीनाथ धाम मंदिर बद्रीनाथ धाम भारत के उत्तराखंड राज्य के बद्रीनाथ शहर में स्थित भगवान विष्णु को समर्पित एक हिंदू …
भारत में केरल राज्य की राजधानी तिरुवनंतपुरम में पूर्वी किले के अंदर स्थित श्री पद्मनाभस्वामी मंदिर भगवान विष्णु को समर्पित …
विष्णु पुराण श्री विष्णु पुराण में भी इस ब्राह्मण्ड की उत्पत्ति, वर्णन व्यवस्था, आश्रम व्यवस्था, भगवान विष्णु एवं माता लक्ष्मी …
मान्यता है कि माता श्री लक्ष्मी जी का जन्म शरद पूर्णिमा के दिन हुआ था। इसलिए देश के कई शहरों …
पुरुष सूक्तम सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिँसर्वतः स्पृत्वाऽत्यतिष्ठद्दशाङगुलम्।। जो सहस्रों सिरवाले, सहस्रों नेत्रवाले और सहस्रों चरणवाले विराट …
शान्ताकारं भुजगशयनं पद्मनाभं श्लोक शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् …
कायेन वाचा मनसेन्द्रियैर्वा कायेन वाचा मनसेन्द्रियैर्वा । बुद्ध्यात्मना वा प्रकृतिस्वभावात् । करोमि यद्यत्सकलं परस्मै । नारायणयेति समर्पयामि ॥ (i) …
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ Sukla-Ambara-Dharam Vissnnum Shashi-Varnnam Catur-Bhujam | Prasanna-Vadanam …
श्री विष्णु मंत्र भगवान विष्णु मूल मंत्र ॐ नमोः नारायणाय॥ Om Namoh Narayanaya॥ विष्णु भगवते वासुदेवाये मंत्र …
Gajendra Moksha Stotra श्रीशुक उवाच ” एवं व्यवसितो बुद्ध्या समाधाय मनो ह्रदि । जजाप परमं जाप्यं प्राक्जन्मन्यनुशिक्षितम् ॥ ” १ …
श्री स्तुतिः मानातीतप्रथितविभवां मङ्गलं मङ्गलानां वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या । प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां श्रॆयॊमूर्तिं श्रियमशरणः त्वां शरण्यां …
श्री हरि स्तुति स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् । यस्मिन् दृष्टे नश्यति तत्संसृतिचक्रं तं संसारध्वान्तविनाशं हरिमीडे ॥१॥ …
श्रीहरि भगवान विष्णु के 24 अवतार Vishnu ke 24 Avtaar जब-जब पृथ्वी पर कोई संकट आता है तो भगवान …