छिन्नमस्ता अष्टोत्तर शतनाम स्तोत्रम्

पार्वत्युवाच
 
नाम्नां सहस्रमं परमं छिन्नमस्ता-प्रियं शुभम्।
 
कथितं भवता शम्भो सद्यः शत्रु-निकृन्तनम्।।1।।
 
पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि।
 
सहस्र-नाम-पाठे च अशक्तो यः पुमान् भवेत्।।2।।
 
तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपामय।
 
श्री सदाशिव उवाच
 
अष्टोत्तर-शतं नाम्नां पठ्यते तेन सर्वदा।
 
सहस्र्-नाम-पाठस्य फलं प्राप्नोति निश्चितम् .
 
ॐ अस्य श्रीछिन्नमस्ताष्टोत्तर-शत-नाअम-स्तोत्रस्य सदाशिव
 
ऋषिरनुष्टुप् छन्दः श्रीछिन्नमस्ता देवता
 
मम-सकल-सिद्धि-प्राप्तये जपे विनियोगः।
 
ॐ छिन्नमस्ता महाविद्या महाभीमा महोदरी .
 
चण्डेश्वरी चण्ड-माता चण्ड-मुण्ड्-प्रभञ्जिनी।।4।।
 
महाचण्डा चण्ड-रूपा चण्डिका चण्ड-खण्डिनी।
 
क्रोधिनी क्रोध-जननी क्रोध-रूपा कुहू कला ।।5।।
 
कोपातुरा कोपयुता जोप-संहार-कारिणी ।
 
वज्र-वैरोचनी वज्रा वज्र-कल्पा च डाकिनी।।6।।
 
डाकिनी कर्म्म-निरता डाकिनी कर्म-पूजिता।
 
डाकिनी सङ्ग-निरता डाकिनी प्रेम-पूरिता।।7।।
 
खट्वाङ्ग-धारिणी खर्वा खड्ग-खप्पर-धारिणी ।
 
प्रेतासना प्रेत-युता प्रेत-सङ्ग-विहारिणी ।।8।।
 
छिन्न-मुण्ड-धरा छिन्न-चण्ड-विद्या च चित्रिणी ।
 
घोर-रूपा घोर-दृष्टर्घोर-रावा घनोवरी ।।9।।
 
योगिनी योग-निरता जप-यज्ञ-परायणा।
 
योनि-चक्र-मयी योनिर्योनि-चक्र-प्रवर्तिनी ।।10।।
 
योनि-मुद्रा-योनि-गम्या योनि-यन्त्र-निवासिनी ।
 
यन्त्र-रूपा यन्त्र-मयी यन्त्रेशी यन्त्र-पूजिता ।।11।।
 
कीर्त्या कपर्दिनी: काली कङ्काली कल-कारिणी।
 
आरक्ता रक्त-नयना रक्त-पान-परायणा ।।12।।
 
भवानी भूतिदा भूतिर्भूति-दात्री च भैरवी ।
 
भैरवाचार-निरता भूत-भैरव-सेविता।।13।।
 
भीमा भीमेश्वरी देवी भीम-नाद-परायणा ।
 
भवाराध्या भव-नुता भव-सागर-तारिणी ।।14।।
 
भद्रकाली भद्र तनुर्भद्र-रूपा च भद्रिका।
 
भद्ररूपा महाभद्रा सुभद्रा भद्रपालिनी।।15।।
 
सुभव्या भव्य-वदना सुमुखी सिद्ध-सेविता ।
 
सिद्धिदा सिद्धि-निवहा सिद्धासिद्ध-निषेविता।।16।।
 
शुभदा शुभगा शुद्धा शुद्ध-सत्वा-शुभावहा ।
 
श्रेष्ठा दृष्टिमयी देवी दृष्ठि-संहार-कारिणी।।17।।
 
शर्वाणी सर्वगा सर्वा सर्व-मङ्गल-कारिणी ।
 
शिवा शान्ता शान्ति-रूपा मृडानी मदनातुरा ।।18।।
 
इति ते कथितं देवि स्तोत्रं परम-दुर्लभम्।
 
गुह्याद्-गुह्यतरं गोप्यं गोपनीयं प्रयत्नतः ।।19।।
 
किमत्र बहुनोक्तेन त्वदग्रं प्राण-वल्लभे।
 
मारणं मोहनं देवि ह्युच्चाटनमतः परमं .।।20।।
 
स्तम्भनादिक-कर्म्माणि ऋद्धयः सिद्धयोऽपि च।
 
त्रिकाल-पठनादस्य सर्वे सिध्यन्त्यसंशयः ।।21।।
 
महोत्तमं स्तोत्रमिदं वरानने मयेरितं नित्य मनन्य-बुद्धयः।
 
पठन्ति ये भक्ति-युता नरोत्तमा भवेन्न तेषां रिपुभिः पराजयः ।।22।।
 
!! इति श्रीछिन्नमस्तका अष्टोत्तरशतनाम स्तोत्रम् !!
पार्वत्युवाच
 
नाम्नां सहस्रमं परमं छिन्नमस्ता-प्रियं शुभम्।
 
कथितं भवता शम्भो सद्यः शत्रु-निकृन्तनम्।।1।।
 
पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि।
 
सहस्र-नाम-पाठे च अशक्तो यः पुमान् भवेत्।।2।।
 
तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपामय।
 
श्री सदाशिव उवाच
 
अष्टोत्तर-शतं नाम्नां पठ्यते तेन सर्वदा।
 
सहस्र्-नाम-पाठस्य फलं प्राप्नोति निश्चितम् .
 
ॐ अस्य श्रीछिन्नमस्ताष्टोत्तर-शत-नाअम-स्तोत्रस्य सदाशिव
 
ऋषिरनुष्टुप् छन्दः श्रीछिन्नमस्ता देवता
 
मम-सकल-सिद्धि-प्राप्तये जपे विनियोगः।
 
ॐ छिन्नमस्ता महाविद्या महाभीमा महोदरी .
 
चण्डेश्वरी चण्ड-माता चण्ड-मुण्ड्-प्रभञ्जिनी।।4।।
 
महाचण्डा चण्ड-रूपा चण्डिका चण्ड-खण्डिनी।
 
क्रोधिनी क्रोध-जननी क्रोध-रूपा कुहू कला ।।5।।
 
कोपातुरा कोपयुता जोप-संहार-कारिणी ।
 
वज्र-वैरोचनी वज्रा वज्र-कल्पा च डाकिनी।।6।।
 
डाकिनी कर्म्म-निरता डाकिनी कर्म-पूजिता।
 
डाकिनी सङ्ग-निरता डाकिनी प्रेम-पूरिता।।7।।
 
खट्वाङ्ग-धारिणी खर्वा खड्ग-खप्पर-धारिणी ।
 
प्रेतासना प्रेत-युता प्रेत-सङ्ग-विहारिणी ।।8।।
 
छिन्न-मुण्ड-धरा छिन्न-चण्ड-विद्या च चित्रिणी ।
 
घोर-रूपा घोर-दृष्टर्घोर-रावा घनोवरी ।।9।।
 
योगिनी योग-निरता जप-यज्ञ-परायणा।
 
योनि-चक्र-मयी योनिर्योनि-चक्र-प्रवर्तिनी ।।10।।
 
योनि-मुद्रा-योनि-गम्या योनि-यन्त्र-निवासिनी ।
 
यन्त्र-रूपा यन्त्र-मयी यन्त्रेशी यन्त्र-पूजिता ।।11।।
 
कीर्त्या कपर्दिनी: काली कङ्काली कल-कारिणी।
 
आरक्ता रक्त-नयना रक्त-पान-परायणा ।।12।।
 
भवानी भूतिदा भूतिर्भूति-दात्री च भैरवी ।
 
भैरवाचार-निरता भूत-भैरव-सेविता।।13।।
 
भीमा भीमेश्वरी देवी भीम-नाद-परायणा ।
 
भवाराध्या भव-नुता भव-सागर-तारिणी ।।14।।
 
भद्रकाली भद्र तनुर्भद्र-रूपा च भद्रिका।
 
भद्ररूपा महाभद्रा सुभद्रा भद्रपालिनी।।15।।
 
सुभव्या भव्य-वदना सुमुखी सिद्ध-सेविता ।
 
सिद्धिदा सिद्धि-निवहा सिद्धासिद्ध-निषेविता।।16।।
 
शुभदा शुभगा शुद्धा शुद्ध-सत्वा-शुभावहा ।
 
श्रेष्ठा दृष्टिमयी देवी दृष्ठि-संहार-कारिणी।।17।।
 
शर्वाणी सर्वगा सर्वा सर्व-मङ्गल-कारिणी ।
 
शिवा शान्ता शान्ति-रूपा मृडानी मदनातुरा ।।18।।
 
इति ते कथितं देवि स्तोत्रं परम-दुर्लभम्।
 
गुह्याद्-गुह्यतरं गोप्यं गोपनीयं प्रयत्नतः ।।19।।
 
किमत्र बहुनोक्तेन त्वदग्रं प्राण-वल्लभे।
 
मारणं मोहनं देवि ह्युच्चाटनमतः परमं .।।20।।


 
स्तम्भनादिक-कर्म्माणि ऋद्धयः सिद्धयोऽपि च।
 
त्रिकाल-पठनादस्य सर्वे सिध्यन्त्यसंशयः ।।21।।
 
महोत्तमं स्तोत्रमिदं वरानने मयेरितं नित्य मनन्य-बुद्धयः।
 
पठन्ति ये भक्ति-युता नरोत्तमा भवेन्न तेषां रिपुभिः पराजयः ।।22।।
 
!! इति श्री छिन्नमस्तका अष्टोत्तर शतनाम स्तोत्रम् !!


Chinnamasta Ashtottara Shatanama Stotram
Chinnamasta Ashtottara Shatanama Stotram

छिन्नमस्ता अष्टोत्तर शतनाम स्तोत्रम् PDF


Leave a comment