श्री दत्तात्रेय स्तोत्र Dattatreya Stotram 



जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् ।
 
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥1॥
 
 
अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः ।
 
अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता । श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥
 
 
जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे । भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥
 
जराजन्मविनाशाय देहशुद्धिकराय च ।
 
दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते ॥2॥
 
 
 
कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।
 
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते ॥3॥
 
 
र्हस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित ।
 
पञ्चभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते ॥4॥
 
 
यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च ।
 
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते ॥5॥
 
 
आदौ ब्रह्मा मध्य विष्णुरन्ते देवः सदाशिवः ।
 
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते ॥6॥
 
 
भोगालयाय भोगाय योगयोग्याय धारिणे ।
 
जितेन्द्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते ॥7॥
 
 
दिगम्बराय दिव्याय दिव्यरूपध्राय च ।
 
सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते ॥8॥
 
 
जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने ।
 
जयमानसतां देव दत्तात्रेय नमोऽस्तुते ॥9॥
 
 
भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
 
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते ॥10॥
 
 
ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले ।
 
प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते ॥11॥
 
 
अवधूतसदानन्दपरब्रह्मस्वरूपिणे ।
 
विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते ॥12॥
 
 
सत्यंरूपसदाचारसत्यधर्मपरायण ।
 
सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते ॥13॥
 
 
शूलहस्तगदापाणे वनमालासुकन्धर ।
 
यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते ॥14॥
 
 
क्षराक्षरस्वरूपाय परात्परतराय च ।
 
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते ॥15॥
 
 
दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे ।
 
गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते ॥16॥
 
 
शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् ।
 
सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते ॥17॥
 
 
इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् ।
 
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥18॥
 
 
॥ इति श्रीनारदपुराणे नारदविरचितं श्री दत्तात्रेय स्तोत्र सुसम्पूर्णम् ॥
 
 
Dattatreya Stotram श्री दत्तात्रेय स्तोत्र
श्री दत्तात्रेय स्तोत्र

Leave a comment