धर्मशास्त्र पञ्चकम्

पादारविन्दभक्तलोकपालनैकलोलुपं
 
सदारपार्श्वमात्मजादिमोदकं सुराधिपम् ।
 
उदारमादिनाथभूतनाथमद्भुतात्मवैभवं
 
सदा रवीन्दुकुण्डलं नमामि भाग्यसम्भवम् ॥ १ ॥
 
कृपाकटाक्षवीक्षणं विभूतिवेत्रभूषणं
 
सुपावनं सनातनादिसत्यधर्मपोषणम् ।
 
अपारशक्तियुक्तमात्मलक्षणं सुलक्षणं
 
प्रभामनोहरं हरीशभाग्यसम्भवं भजे ॥ २ ॥
 
मृगासनं वरासनं शरासनं महौजसं
 
जगद्धितं समस्तभक्तचित्तरङ्गसंस्थितम् ।
 
नगाधिराजराजयोगपीठमध्यवर्तिनं
 
मृगाङ्कशेखरं हरीशभाग्यसम्भवं भजे ॥ ३ ॥
 
समस्तलोकचिन्तितप्रदं सदा सुखप्रदं
 
समुत्थितापदन्धकारकृन्तनं प्रभाकरम् ।
 
अमर्त्यनृत्तगीतवाद्यलालसं मदालसं
 
नमस्करोमि भूतनाथमादिधर्मपालकम् ॥ ४ ॥
 
चराचरान्तरस्थित प्रभामनोहर प्रभो
 
सुरासुरार्चिताङ्घ्रिपद्म भूतनायक ।
 
विराजमानवक्त्र भक्तमित्र वेत्रशोभित
 
हरीशभाग्यजात साधुपारिजात पाहि माम् ॥ ५ ॥

Leave a comment