श्री दुर्गा अष्टोत्तर शतनाम स्तोत्रम्

ईश्वर उवाच
 
 
शतनाम प्रवक्ष्यामि शृणुष्व कमलानने ।
 
यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ॥ 1॥
 
ॐ सती साध्वी भवप्रीता भवानी भवमोचनी ।
 
आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी ॥ 2॥
 
पिनाकधारिणी चित्रा चण्डघण्टा महातपाः ।
 
मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः ॥ 3॥
 
सर्वमन्त्रमयी सत्ता सत्यानन्द स्वरूपिणी ।
 
अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः ॥ 4॥
 
शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा ।
 
सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ॥ 5॥
 
 
 
अपर्णानेकवर्णा च पाटला पाटलावती ।
 
पट्टाम्बर परीधाना कलमञ्जीररञ्जिनी ॥ 6॥
 
अमेयविक्रमा क्रुरा सुन्दरी सुरसुन्दरी ।
 
वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ॥ 7॥
 
ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ।
 
चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ॥ 8॥
 
विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा ।
 
बहुला बहुलप्रेमा सर्ववाहन वाहना ॥ 9॥
 
निशुम्भशुम्भहननी महिषासुरमर्दिनी ।
 
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥ 10॥
 
सर्वासुरविनाशा च सर्वदानवघातिनी ।
 
सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा ॥ 11॥
 
 
 
अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी ।
 
कुमारी चैककन्या च कैशोरी युवती यतिः ॥ 12॥
 
अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा ।
 
महोदरी मुक्तकेशी घोररूपा महाबला ॥ 13॥
 
अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी ।
 
नारायणी भद्रकाली विष्णुमाया जलोदरी ॥ 14॥
 
शिवदूती कराली च अनन्ता परमेश्वरी ।
 
कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ॥ 15॥
 
य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् ।
 
नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति ॥ 16॥
 
धनं धान्यं सुतं जायां हयं हस्तिनमेव च ।
 
चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्वतीम् ॥ 17॥
 
 
 
कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम् ।
 
पूजयेत् परया भक्त्या पठेन्नामशताष्टकम् ॥ 18॥
 
तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि ।
 
राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात् ॥ 19॥
 
गोरोचनालक्तककुङ्कुमेव सिन्धूरकर्पूरमधुत्रयेण ।
 
विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः ॥ 20॥
 
भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते ।
 
विलिख्य प्रपठेत् स्तोत्रं स भवेत् संपदां पदम् ॥ 21॥ 
 
॥ इति श्रीविश्वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥



Durga Ashtottara Shatanama Stotram
Durga Ashtottara Shatanama Stotram

Leave a comment