हनुमत् मंगलाष्टक प्रसन्नाञ्जनेय मंगलाष्टक
भास्वद्वानररूपाय वायुपुत्राय धीमते ।
अञ्जनीगर्भजाताय आञ्जनेयाय मङ्गलम् ॥ १॥
सूर्यशिष्याय शूराय सूर्यकोटिप्रकाशिने ।
सुरेन्द्रादिभिर्वन्द्याय आञ्जनेयाय मङ्गलम् ॥ २॥
रामसुग्रीवसन्धात्रे रामायार्पितचेतसे ।
रामनामैक निष्ठाय राममित्राय मङ्गलम् ॥ ३॥
मनोजवेन गन्त्रे च समुद्रोल्लङ्घनाय च ।
मैनाकार्चितपादाय रामदूताय मङ्गलम् ॥ ४॥
निर्जित सुरसायास्मै संहृतसिंहिकासवे ।
लङ्किणीगर्वभङ्गाय रामदूताय मङ्गलम् ॥ ५॥
हृतलङ्केशगर्वाय लङ्कादहनकारिणे ।
सीताशोकविनाशाय रामदूताय मङ्गलम् ॥ ६॥
भीभत्सरणरङ्गाय दुष्टदैत्य विनाशिने ।
रामलक्ष्मणवाहाय रामभृत्याय मङ्गलम् ॥ ७॥
धृतसञ्जीवहस्ताय कृतलक्ष्मणजीविने ।
भृतलङ्कासुरार्ताय रामभटाय मङ्गलम् ॥ ८॥
जानकीरामसन्धात्रे जानकीह्लादकारिणे ।
हृत्प्रतिष्ठितरामाय रामदासाय मङ्गलम् ॥ ९॥
रम्ये धर्मपुरीक्षेत्रे नृसिंहस्य च मन्दिरे ।
विलसद् रामनिष्ठाय वायुपुत्राय मङ्गलम् ॥ १०॥
गायन्तं राम रामेति भक्तं तं रक्षकाय च ।
श्री प्रसन्नाञ्जनेयाय वरदात्रे च मङ्गलम् ॥ ११॥
विश्वलोकसुरक्षाय विश्वनाथनुताय च ।
श्रीप्रसन्नाञ्जनेयाय वरदात्रे च मङ्गलम् ॥ १२॥
॥ इति श्रीकोरिडे विश्वनाथशर्मणाविरचितं श्रीमद्धर्मपुरी प्रसन्नाञ्जनेय मङ्गलाष्टकं सम्पूर्णम् ॥
