जटायु कृत श्री राम स्तोत्र 

जटायुरुवाच
 
 
अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसंयमादिहेतुम् ।
 
उपरमपरमं परात्मभूतं सततमहं प्रणतोऽस्मि रामचन्द्रम् ॥ १ ॥
 
 
निरवधिसुखमिन्दिराकटाक्षं क्षपितसुरेन्द्रचतुर्मुखादिदुःखम् ।
 
नरवरमनिशं नतोऽस्मि रामं वरदमहं वरचापबाणहस्तम् ॥ २ ॥
 
 
त्रिभुवनकमनीयरूपमीड्यं रविशतभासुरमीहितप्रदानम् ।
 
शरणदमनिशं सुरागमूले कृतनिलयं रघुनन्दनं प्रपद्ये ॥ ३ ॥
 
 
भवविपिनदवाग्निनामधेयं भवमुखदैवतदैवतं दयालुम् ।
 
दनुजपतिसहस्रकोटिनाशं रवितनयासदृशं हरिं प्रपद्ये ॥ ४ ॥
 
 
अविरतभवभावनातिदूरं भवविमुखैर्मुनिभिस्सदैव दृश्यम् ।
 
भवजलधिसुतारणाङ्घ्रिपोतं शरणमहं रघुनन्दनं प्रपद्ये ॥ ५ ॥
 
 
गिरिशगिरिसुतामनोनिवासं गिरिवरधारिणमीहिताभिरामम् ।
 
सुरवरदनुजेन्द्रसेविताङ्घ्रिं सुरवरदं रघुनायकं प्रपद्ये ॥ ६ ॥
 
 
परधनपरदारवर्जितानां परगुणभूतिषु तुष्टमानसानाम् ।
 
परहितनिरतात्मनां सुसेव्यं रघुवरमम्बुजलोचनं प्रपद्ये ॥ ७ ॥
 
 
स्मितरुचिरविकासिताननाब्जमतिसुलभं सुरराजनीलनीलम् ।
 
सितजलरुहचारुनेत्रशोभं रघुपतिमीशगुरोर्गुरुं प्रपद्ये ॥ ८ ॥
 
 
हरिकमलजशंभुरूपभेदात्त्वमिह विभासि गुणत्रयानुवृत्तः ।
 
रविरिव जलपूरितोदपात्रेष्वमरपतिस्तुतिपात्रमीशमीडे ॥ ९ ॥
 
 
रतिपतिशतकोटिसुन्दराङ्गं शतपथगोचरभावनाविदूरम् ।
 
यतिपतिहृदये सदा विभातं रघुपतिमार्तिहरं प्रभुं प्रपद्ये ॥ १० ॥
 
 
इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्रघूत्तमः ।
 
उवाच गच्छ भद्रं ते मम विष्णोः परं पदम् ॥ १२ ॥
 
 
शृणोति य इदं स्तोत्रं लिखेद्वा नियतः पठेत् ।
 
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् ॥ १३ ॥
 
 
इति राघवभाषितं तदा श्रुतवान् हर्षसमाकुलो द्विजः ।
 
रघुनन्दनसाम्यमास्थितः प्रययौ ब्रह्मसुपूजितं पदम् ॥ १४ ॥
 
 
Jatayu Kruta Shri Rama Stotram,जटायु कृत श्री राम स्तोत्र
जटायु कृत श्री राम स्तोत्र

Leave a comment