ककारादि काली शतनाम स्तोत्रम्

श्रीदेव्युवाच-
 
नमस्ते पार्वतीनाथ विश्वनाथ दयामय ।
 
ज्ञानात् परतरं नास्ति श्रुतं विश्वेश्वर प्रभो ॥ १॥
 
 
दीनवन्धो दयासिन्धो विश्वेश्वर जगत्पते ।
 
इदानीं श्रोतुमिच्छामि गोप्यं परमकारणम् ।
 
रहस्यं कालिकायश्च तारायाश्च सुरोत्तम ॥ २॥

 

श्रीशिव उवाच-
 
रहस्यं किं वदिष्यामि पञ्चवक्त्रैर्महेश्वरी ।
 
जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि ॥ ३॥
 
 
वक्तुं न शक्यते तस्य माहात्म्यं वै कथञ्चन ।
 
तस्या रहस्यं गोप्यञ्च किं न जानासि शंकरी ॥ ४॥
 
 
स्वस्यैव चरितं वक्तुं समर्था स्वयमेव हि ।
 
अन्यथा नैव देवेशि ज्ञायते तत् कथञ्चन ॥ ५॥
 
 
कालिकायाः शतं नाम नाना तन्त्रे त्वया श्रुतम् ।
 
रहस्यं गोपनीयञ्च तत्रेऽस्मिन् जगदम्बिके ॥ ६॥
 
 
करालवदना काली कामिनी कमला कला ।
 
क्रियावती कोटराक्षी कामाक्ष्या कामसुन्दरी ॥ ७॥
 
 
कपाला च कराला च काली कात्यायनी कुहुः ।
 
कङ्काला कालदमना करुणा कमलार्च्चिता ॥ ८॥
 
 
कादम्बरी कालहरा कौतुकी कारणप्रिया ।
 
कृष्णा कृष्णप्रिया कृष्णपूजिता कृष्णवल्लभा ॥ ९॥
 
 
कृष्णापराजिता कृष्णप्रिया च कृष्णरूपिनी ।
 
कालिका कालरात्रीश्च कुलजा कुलपण्डिता ॥ १०॥
 
 
कुलधर्मप्रिया कामा काम्यकर्मविभूषिता ।
 
कुलप्रिया कुलरता कुलीनपरिपूजिता ॥ ११॥
 
 
कुलज्ञा कमलापूज्या कैलासनगभूषिता ।
 
कूटजा केशिनी काम्या कामदा कामपण्डिता ॥ १२॥
 
 
करालास्या च कन्दर्पकामिनी रूपशोभिता ।
 
कोलम्बका कोलरता केशिनी केशभूषिता ॥ १३॥
 
 
केशवस्यप्रिया काशा काश्मीरा केशवार्च्चिता ।
 
कामेश्वरी कामरुपा कामदानविभूषिता ॥ १४॥
 
 
कालहन्त्री कूर्ममांसप्रिया कूर्मादिपूजिता ।
 
कोलिनी करकाकारा करकर्मनिषेविणी ॥ १५॥
 
 
कटकेश्वरमध्यस्था कटकी कटकार्च्चिता ।
 
कटप्रिया कटरता कटकर्मनिषेविणी ॥ १६॥
 
 
कुमारीपूजनरता कुमारीगणसेविता ।
 
कुलाचारप्रिया कौलप्रिया कौलनिषेविणी ॥ १७॥
 
 
कुलीना कुलधर्मज्ञा कुलभीतिविमर्द्दिनी ।
 
कालधर्मप्रिया काम्य-नित्या कामस्वरूपिणी ॥ १८॥
 
 
कामरूपा कामहरा काममन्दिरपूजिता ।
 
कामागारस्वरूपा च कालाख्या कालभूषिता ॥ १९॥
 
 
क्रियाभक्तिरता काम्यानाञ्चैव कामदायिनी ।
 
कोलपुष्पम्बरा कोला निकोला कालहान्तरा ॥ २०॥
 
 
 
कौषिकी केतकी कुन्ती कुन्तलादिविभूषिता ।
 
इत्येवं शृणु चार्वङ्गि रहस्यं सर्वमङ्गलम् ॥ २१॥
 
फलश्रुति-
 
यः पठेत् परया भक्त्या स शिवो नात्र संशयः ।
 
शतनामप्रसादेन किं न सिद्धति भूतले ॥ २२॥
 
 
ब्रह्मा विष्णुश्च रुद्रश्च वासवाद्या दिवौकसः ।
 
रहस्यपठनाद्देवि सर्वे च विगतज्वराः ॥ २३॥
 
 
त्रिषु लोकेशु विश्वेशि सत्यं गोप्यमतः परम् ।
 
नास्ति नास्ति महामाये तन्त्रमध्ये कथञ्चन ॥ २४॥
 
 
सत्यं वचि महेशानि नातःपरतरं प्रिये ।
 
न गोलोके न वैकुण्ठे न च कैलासमन्दिरे ॥ २५॥
 
 
रात्रिवापि दिवाभागे यदि देवि सुरेश्वरी ।
 
प्रजपेद् भक्तिभावेन रहस्यस्तवमुत्तमम् ॥ २६॥
 
 
शतनाम प्रसादेन मन्त्रसिद्धिः प्रजायते ।
 
कुजवारे चतुर्द्दश्यां निशाभागे जपेत्तु यः ॥ २७॥
 
 
स कृती सर्वशास्त्रज्ञः स कुलीनः सदा शुचिः ।
 
स कुलज्ञः स कालज्ञः स धर्मज्ञो महीतले ॥ २८॥
 
 
रहस्य पठनात् कोटि-पुरश्चरणजं फलम् ।
 
प्राप्नोति देवदेवेशि सत्यं परमसुन्दरी ॥ २९॥
 
 
स्तवपाठाद् वरारोहे किं न सिद्धति भूतले ।
 
अणिमाद्यष्टसिद्धिश्च भवेत्येव न संशयः ॥ ३०॥
 
 
रात्रौ बिल्वतलेऽश्वथ्थमूलेऽपराजितातले ।
 
प्रपठेत् कालिका-स्तोत्रं यथाशक्त्या महेश्वरी ॥ ३१॥
 
 
शतवारप्रपठनान्मन्त्रसिद्धिर्भवेद्ध्रूवम् ।
 
नानातन्त्रं श्रुतं देवि मम वक्त्रात् सुरेश्वरी ॥ ३२॥
 
 
मुण्डमालामहामन्त्रं महामन्त्रस्य साधनम् ।
 
भक्त्या भगवतीं दुर्गां दुःखदारिद्र्यनाशिनीम् ॥ ३३॥
 
 
संस्मरेद् यो जपेद्ध्यायेत् स मुक्तो नात्र संशय ।
 
जीवन्मुक्तः स विज्ञेयस्तन्त्रभक्तिपरायणः ॥ ३४॥
 
 
स साधको महाज्ञानी यश्च दुर्गापदानुगः ।
 
न च भक्तिर्न वाहभक्तिर्न मुक्तिनगनन्दिनि ॥ ३५॥
 
 
विना दुर्गां जगद्धात्री निष्फलं जीवनं भभेत् ।
 
शक्तिमार्गरतो भूत्वा योहन्यमार्गे प्रधावति ॥ ३६॥
 
 
न च शाक्तास्तस्य वक्त्रं परिपश्यन्ति शंकरी ।
 
विना तन्त्राद् विना मन्त्राद् विना यन्त्रान्महेश्वरी ॥ ३७॥
 
 
न च भुक्तिश्च मुक्तिश्च जायते वरवर्णिनी ।
 
यथा गुरुर्महेशानि यथा च परमो गुरुः ॥ ३८॥
 
 
तन्त्रावक्ता गुरुः साक्षाद् यथा च ज्ञानदः शिवः ।
 
तन्त्रञ्च तन्त्रवक्तारं निन्दन्ति तान्त्रीकीं क्रियाम् ॥ ३९॥
 
 
ये जना भैरवास्तेषां मांसास्थिचर्वणोद्यताः ।
 
अतएव च तन्त्रज्ञं स निन्दन्ति कदाचन ।
 
न हस्तन्ति न हिंसन्ति न वदन्त्यन्यथा बुधा ॥ ४०॥
 
 
॥ इति मुण्डमालातन्त्रेऽष्टमपटले देवीश्वर संवादे ककारादि काली शतनाम स्तोत्रम् सम्पूर्णम् ॥
 
 
 
 
Read More : Maa Kali Kavacham


Kakaradi Kali Shatanama Stotram,ककारादि काली शतनाम स्तोत्रम्
Kakaradi Kali Shatanama Stotram

ककारादि काली शतनाम स्तोत्रम् PDF


Leave a comment