श्री कृष्ण मानस पूजा स्तोत्रम् 

हृदम्भोजे कृष्णस्सजलजलदश्यामलतनुः 

सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् ।
 
 
शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां
 
वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥
 
 
पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगवन्
 
मणिव्रातभ्राजत्कनकवरपीठं भज हरे ।
 
 
सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलैः
 
गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ २ ॥
 
 
त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं
 
भजस्वेमं पञ्चामृतरचितमाप्लावमघहन् ।
 
 
द्युनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदं
 
जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥
 
 
तटिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण
 
प्रलम्बारिभ्रातः मृदुलमुपवीतं कुरु गले ।
 
 
ललाटे पाटीरं मृगमदयुतं धारय हरे
 
गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥
 
 
दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदं
 
मुखं दीपेनेन्दुप्रभ विरजसं देव कलये ।
 
 
इमौ पाणी वाणीपतिनुत सुकर्पूररजसा
 
विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥
 
 
सदातृप्ताऽन्नं षड्रसवदखिलव्यञ्जनयुतं
 
सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् ।
 
 
यशोदासूनो तत् परमदययाऽशान सखिभिः
 
प्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥
 
 
सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे
 
फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् ।
 
 
सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं
 
प्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥
 
 
विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी-
 
युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे ।
 
 
तव प्रादक्षिण्यक्रमणमघविद्ध्वंसि रचितं
 
चतुर्वारं विष्णो जनिपथगतिश्रान्तिद विभो(श्रान्तविदुषाम्) ॥ ८ ॥
 
 
नमस्कारोऽष्टाङ्गस्सकलदुरितध्वंसनपटुः
 
कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त सततम्(तत इयम्) ।
 
 
तव प्रीत्यै भूयादहमपि च दासस्तव विभो
 
कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥
 
 
सदा सेव्यः कृष्णस्सजलघननीलः करतले
 
दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।
 
 
कदाचित् कान्तानां कुचकलशपत्रालिरचना-
 
समासक्तः स्निग्द्धैस्सह शिशुविहारं विरचयन् ॥ १० ॥
 
 
मणिकर्णीच्छया जातमिदं मानसपूजनम् ।
 
यः कुर्वीतोषसि प्राज्ञः तस्य कृष्णः प्रसीदति ॥ ११ ॥
  
Krishna Manas Puja Stotram,श्री कृष्ण मानस पूजा स्तोत्रम्
श्री कृष्ण मानस पूजा स्तोत्रम्


Leave a comment