माँ भुवनेश्वरी कवच 

Table of Contents

ह्रीं बीजं मे शिर: पातु भुवनेश्वरी ललाटकम् ।
 
ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम् ।।
 
 
श्रीं पातु दक्षकणर्ण मे त्रिवर्णात्मा महेश्वरी ।
 
वामकर्ण सदा पातु ऐं घ्राणं पातु मे सदा ।।
 
 
ह्रीं पातु वदनं देवी ऐं पातु रसनां मम ।
 
श्रीं स्कन्धौ पातु नियतं ह्रीं भुजौ पातु सर्वदा ।।
 
 
क्लीं करौ त्रिपुरेशानी त्रिपुरैश्वर्यदायिनी।।
 
 
ॐ पातु ह्रदयं ह्रीं मे मध्यदेशं सदाऽवतु ।
 
क्री पातु नाभिदेशं सा त्र्यक्षरी भुवनेश्वरी ।।
 
 
सर्वबीजप्रदा पृष्ठं पातु सर्ववशंकरी ।
 
ह्रीं पातु गुदे शं मे नमो भगवती कटिम् ।।
 
 
माहेश्वरी सदा पातु सक्थिनी जानुयुग्मकम् ।
 
अन्नपूर्णा सदा पातु स्वाहा पातु पदद्वयम् ।।
 
 
सप्तदशाक्षरी पायाद्न्नपूर्णात्मिका परा ।
 
तारं माया रमा काम: षोडशार्णा तत: परम् ।।
 
 
शिरस्स्था सर्वदा पातु विंशत्यर्नात्मिका परा ।
 
तारदुर्गे युगं रक्षिणी स्वाहेति दशाक्षरी ।।
 
 
जयदुर्गा धनश्यामा पातु मां पूर्वतो मुदा ।
 
मायावीजादिका चैषा दशार्णा च परा तथा ।।
 
 
उत्तप्तकांचनाभासा जयदुर्गाननेऽवतु ।
 
तारं ह्रीं दुं दुर्गायै नमोऽष्टार्णात्मिका परा ।।
 
 
शंखचक्रधनुर्बाणधरा मां दक्षिणेऽवतु ।
 
महिषामर्दिनी स्वाहा वसुवर्णात्मिका परा ।।
 
 
नैऋत्यां सर्वदा पातु महिषासुरनाशिनी ।
 
माया पद्धावती स्वाहा सप्तार्ना परिकीर्तिता ।।
 
 
पद्धावती पद्धसंस्था पश्चिमे मां सदावतु ।
 
पाशानकुशपुटा माये हि परमेश्वरि स्वाहा ।।
 
 
त्रयोदशार्णा भुवनेश्वरीधया अश्वारुढ़ाननेवतु ।
 
सरस्वती पञ्चशरे नित्यक्लिन्ने मदद्रवे ।।
 
 
स्वाहा रव्यक्षरी विद्या मामुत्तरे सदावतु ।
 
तारं माया तु कवचं खं रक्षेत् सदा वधू: ।।
 
 
हूँ क्षे फट् महाविद्या द्वाद्शार्णाखिलप्रदा ।
 
त्वरिताष्टाहिभि: पायाच्छिवकोणे सदा च माम् ।।
 
 
ऐं क्लीं सौ: सा ततो वाला मामूधर्वदेशतोऽवतु ।
 
बिन्द्वन्ता भैरवी बाला भूमौ च मां सदावतु ।।
 
 
माँ भुवनेश्वरी कवच
माँ भुवनेश्वरी कवच

माँ भुवनेश्वरी कवच PDF


Leave a comment