माँ कमला स्तोत्र 

ओंकाररूपिणी देवि विशुद्धसत्त्वरूपिणी ।
 
देवानां जननी त्वं हि प्रसन्ना भव सुन्दरि ॥
 
 
तन्मात्रंचैव भूतानि तव वक्षस्थलं स्मृतम् ।
 
त्वमेव वेदगम्या तु प्रसन्ना भव सुंदरि ॥
 
 
देवदानवगन्धर्वयक्षराक्षसकिन्नरः ।
 
स्तूयसे त्वं सदा लक्ष्मि प्रसन्ना भव सुन्दरि ॥
 
 
लोकातीता द्वैतातीता समस्तभूतवेष्टिता ।
 
विद्वज्जनकीर्त्तिता च प्रसन्ना भव सुंदरि ॥
 
 
परिपूर्णा सदा लक्ष्मि त्रात्री तु शरणार्थिषु ।
 
विश्वाद्या विश्वकत्रीं च प्रसन्ना भव सुन्दरि ॥
 
 
ब्रह्मरूपा च सावित्री त्वद्दीप्त्या भासते जगत् ।
 
विश्वरूपा वरेण्या च प्रसन्ना भव सुंदरि ॥
 
 
क्षित्यप्तेजोमरूद्धयोमपंचभूतस्वरूपिणी ।
 
बन्धादेः कारणं त्वं हि प्रसन्ना भव सुंदरि ॥
 
 
महेशे त्वं हेमवती कमला केशवेऽपि च ।
 
ब्रह्मणः प्रेयसी त्वं हि प्रसन्ना भव सुंदरि ॥
 
 
चंडी दुर्गा कालिका च कौशिकी सिद्धिरूपिणी ।
 
योगिनी योगगम्या च प्रसन्ना भव सुन्दरि ॥
 
 
बाल्ये च बालिका त्वं हि यौवने युवतीति च ।
 
स्थविरे वृद्धरूपा च प्रसन्ना भव सुन्दरि ॥
 
 
गुणमयी गुणातीता आद्या विद्या सनातनी ।
 
महत्तत्त्वादिसंयुक्ता प्रसन्ना भव सुन्दरि ॥
 
 
तपस्विनी तपः सिद्धि स्वर्गसिद्धिस्तदर्थिषु ।
 
चिन्मयी प्रकृतिस्त्वं तु प्रसन्ना भव सुंदरि ॥
 
 
 
त्वमादिर्जगतां देवि त्वमेव स्थितिकारणम् ।
 
त्वमन्ते निधनस्थानं स्वेच्छाचारा त्वमेवहि ॥
 
 
चराचराणां भूतानां बहिरन्तस्त्वमेव हि ।
 
व्याप्यव्याकरूपेण त्वं भासि भक्तवत्सले ॥
 
 
त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः ।
 
गतागतं प्रपद्यन्ते पापपुण्यवशात्सदा ॥
 
 
तावन्सत्यं जगद्भाति शुक्तिकारजतं यथा ।
 
यावन्न ज्ञायते ज्ञानं चेतसा नान्वगामिनी ॥
 
 
त्वज्ज्ञानात्तु सदा युक्तः पुत्रदारगृहादिषु ।
 
रमन्ते विषयान्सर्वानन्ते दुखप्रदान् ध्रुवम् ॥
 
 
त्वदाज्ञया तु देवेशि गगने सूर्यमण्डलम् ।
 
चन्द्रश्च भ्रमते नित्यं प्रसन्ना भव सुन्दरि ॥
 
 
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ।
 
व्यक्ताव्यक्त च देवेशि प्रसन्ना भव सुन्दरि ॥
 
 
अचला सर्वगा त्वं हि मायातीता महेश्वरि ।
 
शिवात्मा शाश्वता नित्या प्रसन्ना भव सुन्दरि ॥
 
 
सर्वकायनियन्त्री च सर्वभूतेश्वरी ।
 
अनन्ता निष्काला त्वं हि प्रसन्ना भवसुन्दरि ॥
 
 
सर्वेश्वरी सर्ववद्या अचिन्त्या परमात्मिका ।
 
भुक्तिमुक्तिप्रदा त्वं हि प्रसन्ना भव सुन्दरि ॥
 
 
ब्रह्माणी ब्रह्मलोके त्वं वैकुण्ठे सर्वमंगला ।
 
इंद्राणी अमरावत्यामम्बिका वरूणालये ॥
 
 
यमालये कालरूपा कुबेरभवने शुभा ।
 
महानन्दाग्निकोणे च प्रसन्ना भव सुन्दरि ॥
 
 
नैऋर्त्यां रक्तदन्ता त्वं वायव्यां मृगवाहिनी ।
 
पाताले वैष्णवीरूपा प्रसन्ना भव सुन्दरि ॥
 
 
सुरसा त्वं मणिद्वीपे ऐशान्यां शूलधारिणी ।
 
भद्रकाली च लंकायां प्रसन्ना भव सुन्दरि ॥
 
 
रामेश्वरी सेतुबन्धे सिंहले देवमोहिनी ।
 
विमला त्वं च श्रीक्षेत्रे प्रसन्ना भव सुन्दरि ॥
 
 
कालिका त्वं कालिघाटे कामाख्या नीलपर्वत ।
 
विरजा ओड्रदेशे त्वं प्रसन्ना भव सुंदरि ॥
 
 
वाराणस्यामन्नपूर्णा अयोध्यायां महेश्वरी ।
 
गयासुरी गयाधाम्नि प्रसन्ना भव सुंदरि ॥
 
 
भद्रकाली कुरूक्षेत्रे त्वंच कात्यायनी व्रजे ।
 
माहामाया द्वारकायां प्रसन्ना भव सुन्दरि ॥
 
 
क्षुधा त्वं सर्वजीवानां वेला च सागरस्य हि ।
 
महेश्वरी मथुरायां च प्रसन्ना भव सुन्दरि ॥
 
 
रामस्य जानकी त्वं च शिवस्य मनमोहिनी ।
 
दक्षस्य दुहिता चैव प्रसन्ना भव सुन्दरि ॥
 
 
विष्णुभक्तिप्रदां त्वं च कंसासुरविनाशिनी ।
 
रावणनाशिनां चैव प्रसन्ना भव सुन्दरि ॥
 
 
लक्ष्मीस्तोत्रमिदं पुण्यं यः पठेद्भक्सिंयुतः ।
 
सर्वज्वरभयं नश्येत्सर्वव्याधिनिवारणम् ॥
 
 
इदं स्तोत्रं महापुण्यमापदुद्धारकारणम् ।
 
त्रिसंध्यमेकसन्ध्यं वा यः पठेत्सततं नरः ॥
 
 
मुच्यते सर्वपापेभ्यो तथा तु सर्वसंकटात् ।
 
मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ॥
 
 
 
समस्तं च तथा चैकं यः पठेद्भक्तित्परः ।
 
स सर्वदुष्करं तीर्त्वा लभते परमां गतिम् ॥
 
 
सुखदं मोक्षदं स्तोत्रं यः पठेद्भक्तिसंयुक्तः ।
 
स तु कोटीतीर्थफलं प्राप्नोति नात्र संशयः ॥
 
 
एका देवी तु कमला यस्मिंस्तुष्टा भवेत्सदा ।
 
तस्याऽसाध्यं तु देवेशि नास्तिकिंचिज्जगत् त्रये ॥
 
 
पठनादपि स्तोत्रस्य किं न सिद्धयति भूतले ।
 
तस्मात्स्तोत्रवरं प्रोक्तं सत्यं हि पार्वति ॥
 
 
॥ इति माँ कमला स्तोत्र सम्पूर्णम् ॥
 
Maa Kamala devi Stotra माँ कमला स्तोत्र
 

माँ कमला स्तोत्र के लाभ

  • माँ कमला स्तोत्र पाठ करने से सुख समृद्धि की प्राप्ति होती है
  • यह पाठ करने से लक्ष्मी माता प्रसन होती है
  • इस पाठ को करने से बहुत ही चमत्कारी लाभ होता है
  • माँ कमला स्तोत्र का पाठ करने से धन सम्बन्धी परेशानी खत्म होती है
  • इस स्तोत्र का पाठ करने से हर मनोकामना पूर्ण होती है
  • कमला माता का रूप माता लक्ष्मी जी का रूप है

यह भी जरूर पढ़े:-


FAQ’S

  1. माँ कमला किसका स्वरुप है?<br>

    माँ कमला लक्ष्मी माता जी का स्वरुप है

  2. माँ कमला की पूजा किस दिन करनी चाहिए?<br>

    माँ कमला की पूजा नवरात्रे के दसवे दिन करनी चाहिए


माँ कमला स्तोत्र PDF


Leave a comment