मंगल स्तोत्र 

रक्ताम्बरो रक्तवपु: किरीटी, चतुर्मुखो मेघगदो गदाधृक ।
 
धरासुत: शक्तिधरश्च शूली, सदा मम स्याद वरद: प्रशान्त: ।।1।।
 
 
धरणीगर्भसंभूतं विद्युतेजसमप्रभम ।
 
 कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम ।।2।।
 
 
ऋणहर्त्रे नमस्तुभ्यं दु:खदारिद्रनाशिने । 
 
नमामि द्योतमानाय सर्वकल्याणकारिणे ।।3।।
 
 
देवदानवगन्धर्वयक्षराक्षसपन्नगा: । 
 
सुखं यान्ति यतस्तस्मै नमो धरणि सूनवे ।।4।।
 
 
यो वक्रगतिमापन्नो नृणां विघ्नं प्रयच्छति ।
 
पूजित: सुखसौभाग्यं तस्मै क्ष्मासूनवे नम: ।।5।।
 
 
प्रसादं कुरु मे नाथ मंगलप्रद मंगल
 
मेषवाहन रुद्रात्मन पुत्रान देहि धनं यश: ।।6।।
 
 इति मन्त्रमहार्णवे मंगल स्तोत्रम 
  
मन्त्रमहार्णवे मंगल स्तोत्र | Mangal Stotram
मन्त्रमहार्णवे मंगल स्तोत्र

Leave a comment