माँ मातंगी स्तोत्र 

मातङ्गीं मधुपानमत्तनयनां मातङ्ग सञ्चारिणीं
 
कुम्भीकुम्भविवृत्तपीवरकुचां कुम्भादिपात्राञ्चिताम् ।
 
 
ध्यायेऽहं मधुमारणैकसहजां ध्यातुस्सुपुत्रप्रदां
 
शर्वाणीं सुरसिद्धसाध्यवनिता संसेविता पादुकाम् ॥ १॥
 
 
मातङ्गी महिषादिराक्षसकृतध्वान्तैकदीपो मणिः
 
मन्वादिस्तुत मन्त्रराजविलसत्सद्भक्त चिन्तामणिः ।
 
 
श्रीमत्कौलिकदानहास्यरचना चातुर्य राकामणिः
 
देवित्वं हृदये वसाद्यमहिमे मद्भाग्य रक्षामणिः ॥ २॥
 
 
जयदेवि विशालाक्षि जय सर्वेश्वरि जय ।
 
जयाञ्जनगिरिप्रख्ये महादेव प्रियङ्करि ॥ ३॥
 
 
महाविश्वेश दयिते जय ब्रह्मादि पूजिते ।
 
पुष्पाञ्जलिं प्रदास्यामि गृहाण कुलनायिके ॥ ४॥
 
 
जयमातर्महाकृष्णे जय नीलोत्पलप्रभे ।
 
मनोहारि नमस्तेऽस्तु नमस्तुभ्यं वशङ्करि ॥ ५॥
 
 
जय सौभाग्यदे नॄणां लोकमोहिनि ते नमः ।
 
सर्वैश्वर्यप्रदे पुंसां सर्वविद्याप्रदे नमः ॥ ६॥
 
 
सर्वापदां नाशकरीं सर्वदारिद्रयनाशिनीम् ।
 
नमो मातङ्गतनये नमश्चाण्डालि कामदे ॥ ७॥
 
 
नीलाम्बरे नमस्तुभ्यं नीलालकसमन्विते ।
 
नमस्तुभ्यं महावाणि महालक्ष्मि नमोस्तुते ॥ ८॥
 
 
महामातङ्गि पादाब्जं तव नित्यं नमाम्यहम् ।
 
एतदुक्तं महादेव्या मातङ्गयाः स्तोत्रमुत्तमम् ॥ ९॥
 
 
सर्वकामप्रदं नित्यं यः पठेन्मानवोत्तमः ।
 
विमुक्तस्सकलैः पापैः समग्रं पुण्यमश्नुते ॥ १०॥
 
 
राजानो दासतां यान्ति नार्यो दासीत्वमाप्नुयुः ।
 
दासीभूतं जगत्सर्वं शीघ्रं तस्य भवेद् ध्रुवम् ॥ ११॥
 
 
महाकवीभवेद्वाग्भिः साक्षाद् वागीश्वरो भवेत् ।
 
अचलां श्रियमाप्नोति अणिमाद्यष्टकं लभेत् ॥ १२॥
 
 
लभेन्मनोरथान् सर्वान् त्रैलोक्ये नापि दुर्लभान् ।
 
अन्ते शिवत्वमाप्नोति नात्र कार्या विचारणा ॥ १३॥
 
 
श्रीराजमातङगी पादुकार्पणमस्तु ।
 
। इति श्रीमातङ्गीस्तोत्रं सपूर्णम् ।
 
Matangi Stotram माँ मातंगी स्तोत्र
 

Leave a comment