मीनाक्षी पञ्चरत्नम् स्तोत्रम | Meenakshi Pancharatnam Stotram

श्री मीनाक्षी पञ्चरत्नम् स्तोत्रम के रचियता श्री शंकराचार्य जी हैं ! श्री मीनाक्षी देवी जी माँ लक्ष्मी जी का ही स्वरुप माना जाता हैं और मीनाक्षी पञ्चरत्नम् का पाठ श्री मीनाक्षी देवी जी की पूजा अर्चना में किया जाता है ! 

  

उद्यद्भानुसहस्रकॊटिसदृशां कॆयूरहारॊज्ज्वलां

बिम्बॊष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।

 विष्णुब्रह्मसुरॆन्द्रसॆवितपदां तत्वस्वरूपां शिवां

 मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ १ ॥

 

 मुक्ताहारलसत्किरीटरुचिरां पूर्णॆन्दुवक्त्रप्रभां

 शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् ।

 सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासॆवितां

 मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ २ ॥

 

 श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रॊज्ज्वलां

 श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।

 श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मॊहिनीं

 मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ ३ ॥

 

 श्रीमत्सुन्दरनायिकां भयहरां ज्ञानाप्रदां निर्मलां

 श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।

 वीणावॆणुमृदङ्गवाद्यरसिकां नानाविधामम्बिकां

 मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ ४ ॥

 

 नानायॊगिमुनीन्द्रहृत्सुवसतिं नानार्थसिद्धिप्रदां

 नानापुष्पविराजिताङ्घ्रियुगलां नारायणॆनार्चिताम् ।

 नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां

 मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ ५ ॥

 

मीनाक्षी पञ्चरत्नम्
मीनाक्षी पञ्चरत्नम्

Leave a comment