नवग्रह स्तोत्र  Navgraha Stotram 

जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् |
 
तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् || १ || 
 
 
दधिशंखतुषाराभं क्षीरोदार्णव संभवम् |
 
नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् || २ ||
 
 
धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् |
 
कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् || ३ ||
 
 
प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् |
 
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् || ४ ||
 
 
देवानांच ऋषीनांच गुरुं कांचन सन्निभम् |
 
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् || ५ ||
 
 
हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् |
 
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् || ६ ||
 
 
नीलांजन समाभासं रविपुत्रं यमाग्रजम् |
 
छायामार्तंड संभूतं तं नमामि शनैश्चरम् || ७ ||
 
 
अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् |
 
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् || ८ ||
 
 
पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् |
 
रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् || ९ ||
 
 
इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः |
 
दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति || १० ||
 
 
नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् |
 
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् || ११ ||
 
 
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः |
 
ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः || १२ ||
 
 
|| इति श्रीव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं ||
 
 
Navagraha Stotram नवग्रह स्तोत्र
नवग्रह स्तोत्र

Leave a comment