श्री ललिता पञ्चकम् | Sri Lalita Panchakam

श्री ललिता पञ्चकम् ॥ ललितापञ्चकम् ॥   प्रातः स्मरामि ललितावदनारविन्दं,   बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।   आकर्णदीर्घनयनं मणिकुण्डलाढ्यं,   मन्दस्मितं मृगमदोज्ज्वलभालदेशम् …

Read more

श्री शिव पञ्चकम् |Shiva Panchakam

शिव पञ्चकम्

शिव पञ्चकम् ॐ प्रालेयामलबिन्दुकुन्दधवलं गोक्षीरफेनप्रभंभस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् ।   ब्रह्मेन्द्राग्निमरुद्गणैः स्तुतिपरैरभ्यर्चितं योगिभि-   र्वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥   ॐ पश्चिमवक्त्राय …

Read more

श्री हयग्रीव पञ्चकम् | Hayagreeva Panchakam

श्री हयग्रीव पञ्चकम् प्रह्लादाह्लादहेतुं सकलगुणगणं सच्चिदानन्दमात्रं, सौहासह्योगमूर्तिं सदभयमरिशङ्खौरमबिभ्रतं च ।   अंहःसंहारिदक्षं विधिभवविहगेन्द्रचन्द्रादिवन्द्यं, रक्षोवक्षोविदारोल्लसदमलदृशं नौमि लक्ष्मीनृसिंहम् ॥ १॥ वामाङ्कस्थधराकराञ्जलिपुटप्रेमातिहृष्टान्तरं, सीमातीतगुणं …

Read more

श्री वराह पञ्चकम् | Sri Varaha Panchakam

श्री वराह पञ्चकम्

श्री वराह पञ्चकम् प्रह्लाद-ह्लादहेतुं सकल-गुणगणं सच्चिदानन्दमात्रं,सौह्यासह्योग्रमूर्तिं सदभयमरिशङ्खौ रमां बिभ्रतं च।   अंहस्संहारदक्षं विधि-भव-विहगेन्द्रे-न्द्रादि-वन्द्यं,   रक्षो-वक्षोविदारोल्लस-दमलदृशं नौमि लक्ष्मीनृसिंहम्॥१॥   वामाङ्कस्थ-धराकराञ्जलिपुट-प्रेमाति-हृष्टान्तरं,   …

Read more

श्री शिव पञ्चकम् स्तोत्र | Sri Shiva Panchakam Stotram | Shiva Panchakam

shiva panchkam stotra

शिव पञ्चकम् स्तोत्र ॥ शिवपञ्चाननस्तोत्रम् ॥प्रालेयाचलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं   भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् ।   विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं   वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ …

Read more

श्री भुवनेश्वरी पञ्चकम् | Shri Bhuvaneshvari Panchakam

श्री भुवनेश्वरी पञ्चकम् ॥ श्रीभुवनेश्वरी पञ्चकं अथवा प्रातःस्मरणम् ॥प्रातः स्मरामि भुवना-सुविशालभालं,   माणिक्य-मोउलि-लसितं सुसुधांशु-खण्दम् ।   मन्दस्मितं सुमधुरं करुणाकटाक्षं,   …

Read more

श्री राम पञ्चकम् | Shri Rama Panchakam

श्री राम पञ्चकम् प्रातः स्मरामि रघुनाथमुखारविन्दंमन्दस्मितं मधुरभाषि विशालभालम् ।   कर्णावलम्बिचलकुण्डलशोभिगण्डं   कर्णान्तदीर्घनयनं नयनाभिरामम् ॥ १॥   प्रातर्भजामि रघुनाथकरारविन्दं   …

Read more

श्री जगन्नाथ पञ्चकम् | Sri Jagannath Panchakam

श्री जगन्नाथ पञ्चकम् रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयम् मुक्ताहारविलंबिहेममकुटं रत्नोज्ज्वलत् कुण्डलम् ।वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितम् पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १ ॥   फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिम् …

Read more

श्री गणेश पञ्चकम् | Shri Ganesha Panchmaka

Shri Ganesha Panchmaka,श्री गणेश पञ्चकम्

श्री गणेश पञ्चकम् अथ श्रीगणेशपञ्चकम् ।विनायकैकदन्ताय व्यासभारतलेखिने ।   विद्यारम्भविनूताय विघ्नेश्वराय ते नमः ॥ १॥   गणेश्वराय गम्याय गानारम्भनुताय च …

Read more