माँ पीताम्बरा अष्टोत्तर शतनाम स्तोत्र

 
श्रीगणेशाय नमः ।
 
 
श्रीभगवान उवाच ।
 
इतीदं नामसाहस्रं ब्रह्मन्स्ते गदितं मया ।
 
नाम्नामष्टोत्तरशतं शृणुष्व गदितं मम ॥ १॥
 
ॐ पीताम्बरा शूलहस्ता वज्रा वज्रशरीरिणी ।
 


तुष्टिपुष्टिकरी शान्तिर्ब्रह्माणी ब्रह्मवादिनी ॥ २॥
 
सर्वालोकननेत्रा च सर्वरोगहरापि च ।
 
मङ्गला मङ्गलास्नाता निष्कलङ्का निराकुला ॥ ३॥
 
विश्वेश्वरी विश्वमाता ललिता ललिताकृतिः ।
 
सदाशिवैकग्रहणी चण्डिका चण्डविक्रमा ॥ ४॥
 
सर्वदेवमयी साक्षात्सर्वागमनिरूपिता ।
 
ब्रह्मेशविष्णुनमिता सर्वकल्याणकारिणी ॥ ५॥
 
 
योगमार्गपरायोगीयौगिध्येयपदाम्बुजा ।
 
योगेन्द्रा योगिनीपूज्या योगसूर्याङ्गनन्दिनी ॥ ६॥
 
इन्द्रादिदेवतावृन्दस्तूयमानात्मवैभवा ।
 
विशुद्धिदा भयहरा भक्तद्वेषीक्षयङ्करी ॥ ७॥
 
भवपाशविनिर्मुक्ता भेरुण्डा भैरवार्चिता ।
 
बलभद्रप्रियाकाराहालामदरसोधृता ॥ ८॥
 
पञ्चभूतशरीरस्था पञ्चकोशप्रपञ्चहृत् ।
 
सिंहवाहा मनोमोहा मोहपाशनिकृन्तनी ॥ ९॥
 
मदिरा मदिरोन्मादमुद्रा मुद्गरधारिणी ।
 
सावित्री प्रसावित्री च परप्रियविनायका ॥ १०॥
 
यमदूती पिङ्गनेत्रा वैष्णवी शाङ्करी तथा ।
 
चन्द्रप्रिया चन्दनस्था चन्दनारण्यवासिनी ॥ ११॥
 
वदनेन्दुप्रभापूर पूर्णब्रह्माण्डमण्डला ।
 
गान्धर्वी यक्षशक्तिश्च कैराती राक्षसी तथा ॥ १२॥
 
पापपर्वतदम्भोलिर्भयध्वान्तप्रभाकरा ।
 
सृष्टिस्थित्युपसंहारकारिणि कनकप्रभा ॥ १३॥
 
लोकानां देवतानाञ्च योषितां हितकारिणी ।
 
ब्रह्मानन्दैकरसिका महाविद्या बलोन्नता ॥ १४॥
 
महातेजोवती सूक्ष्मा महेन्द्रपरिपूजिता ।
 
परापरवती प्राणा त्रैलोक्याकर्षकारिणी ॥ १५॥
 
 
 
किरीटाङ्गदकेयूरमाला मञ्जिरभूषिता ।
 
सुवर्णमालासञ्जप्ताहरिद्रास्रक् निषेविता ॥ १६॥
 
उग्रविघ्नप्रशमनी दारिद्र्यद्रुमभञ्जिनी ।
 
राजचोरनृपव्यालभूतप्रेतभयापहा ॥ १७॥
 
स्तम्भिनी परसैन्यानां मोहिनी परयोषिताम् ।
 
त्रासिनी सर्वदुष्टानां ग्रासिनी दैत्यराक्षसाम् ॥ १८॥
 
आकर्षिणी नरेन्द्राणां वशिनी पृथिवीमृताम् ।
 
मारिणी मदमत्तानां द्वेषिणी द्विषितां बलात् ॥ १९॥
 
क्षोभिणि शत्रुसङ्घानां रोधिनी शस्त्रपाणिनाम् ।
 
भ्रामिणी गिरिकूटानां राज्ञां विजय वर्द्धिनी ॥ २०॥
 
ह्लीं कार बीज सञ्जाप्ता ह्लीं कार परिभूषिता ।
 
बगला बगलावक्त्रा प्रणवाङ्कुर मातृका ॥ २१॥
 
प्रत्यक्ष देवता दिव्या कलौ कल्पद्रुमोपमा ।
 
कीर्त्तकल्याण कान्तीनां कलानां च कुलालया ॥ २२॥
 
सर्व मन्त्रैक निलया सर्वसाम्राज्य शालिनी ।
 
चतुःषष्ठी महामन्त्र प्रतिवर्ण निरूपिता ॥ २३॥
 
स्मरणा देव सर्वेषां दुःखपाश निकृन्तिनी ।
 
महाप्रलय सङ्घात सङ्कटद्रुम भेदिनी ॥ २४॥
 
इतिते कथितं ब्रह्मन्नामसाहस्रमुत्तमम् ।
 
अष्टोत्तरशतं चापि नाम्नामन्ते निरूपितम् ॥ २५॥
 
काश्मीर केरल प्रोक्तं सम्प्रदायानुसारतः ।
 
नामानिजगदम्बायाः पठस्वकमलासन ॥ २६॥
 
तेनेमौदानवौवीरौस्तब्ध शक्ति भविष्यतः ।
 
नानयोर्विद्यते ब्रह्मनूभयं विद्या प्रभावतः ॥ २७॥
 
ईश्वर उवाच । इत्युक्तः सतदाब्रह्मा पठन्नामसहस्रकम् ।
 
स्तम्भयामास सहसा तयीः शक्तिपराक्रमात् ॥ २८॥
 
इतिते कथितं देवि नामसाहस्रमुत्तमम् ।
 
परं ब्रह्मास्त्र विद्याया भुक्ति मुक्ति फलप्रदम् ॥ २९॥
 
यः पठेत्पाठयेद्वापि शृणोति श्रावयेदिदम् ।
 
स सर्वसिद्धि सम्प्राप्य स्तम्भयेदखिलं जगत् ॥ ३०॥
 
 
 
इति मे विष्णुना प्रोक्तं महास्तम्भकरं परम् ।
 
धनधान्य गजाश्वादि साधकं राज्यदायकम् ॥ ३१॥
 
प्रातःकाले च मध्याह्ने सन्ध्याकाले च पार्वति ।
 
एकचित्तः पठेदेतत्सर्वसिद्धिं च विन्दति ॥ ३२॥
 
पठनादेकवारस्य सर्वपापक्षयो भवेत् ।
 
वारद्वयस्य पठनाद्गणेश सदृशो भवेत् ॥ ३३॥
 
त्रिवारं पठनादस्य सर्वसिद्ध्यति नान्यथा ।
 
स्तवस्यास्य प्रभावेण जीवन्मुक्तो भवेन्नरः ॥ ३४॥
 
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
 
विद्यार्थी लभते विद्यां वश्यार्थी वशयेज्जगत् ॥ ३५॥
 
महीपतिर्वत्सरस्य पाठाच्छत्रुक्षयो भवेत् ।
 
पृथ्वीपतिर्वशस्तस्य वत्सरात्स्मरसुन्दरः ॥ ३६॥
 
य पठेत्सर्वदा भक्त्या श्रीयुक्तो भवति प्रिये ।
 
गणाध्यक्षः प्रतिनिधिः कविः काव्य इवापरः ॥ ३७॥
 
गोपनीयं प्रयत्नेन जननीजारवत्प्रिये ।
 
शक्तियुक्तः पठेन्नित्यं पीताम्बरधरः स्वयम् ॥ ३८॥
 
य इदं पठते नित्यं शिवेन सदृशो भवेत् ।
 
धर्मार्थकाममोक्षाणां पतिर्भवति मानवः ॥ ३९॥
 
सत्यं सत्यं मया देवि रहस्यं सम्प्रकाशितम् ।
 
स्तवस्यास्य प्रभावेन किं न सिद्ध्यति भूतले ॥ ४०॥
 
स्तम्भितावास्कराः सर्वे स्तवराजस्य कीर्त्तनात् ।
 
मधु कैटभ दैतेन्द्रौध्वस्तशक्ति बभूवतुः ॥ ४१॥
 
इदं सहस्रनामाख्यं स्तोत्रं त्रैलोक्य पावनम् ।
 
एतत्पठति यो मन्त्री फलं तस्य वदाम्यहम् ॥ ४२॥
 
राजानो वश्यतां यान्ति यान्ति पापानि संक्षयः ।
 
गिरयः समतां यान्ति वह्निर्गच्छति शीतताम् ॥ ४३॥
 
प्रचण्डा सौम्यतां यान्ति शोषयान्त्येव सिन्धवः ।
 
धनैः कोशा विवर्धते जनैश्च विविधालयाः ॥ ४४॥
 
मन्दिराः स्करगैः पूर्णा हस्तिशालाश्च हस्तिभिः ।
 
स्तम्भयेद्विषतां वाचं गतिं शस्त्रं पराक्रमम् ॥ ४५॥
 
 
 
रवेरथं स्तम्भयति सञ्चारं च नभस्वतः ।
 
किमन्यं बहुनोक्तेन सर्वकार्यकृति क्षयम् ॥ ४६॥
 
स्तवराजमिदं जप्त्वा न मातुर्गर्भगो भवेत् ।
 
तेनेष्टाक्रतवः सर्वे दत्तादानपरम्पराः ॥ ४७॥
 
व्रतानि सर्वाण्यातानियेनायं पठ्यते स्तवः ।
 
निशीथकाले प्रजपेदेकाकी स्थिर मानसः ॥ ४८॥
 
पीताम्बरधरी पीतां पीतगन्धानुलेपनाम् ।
 
सुवर्णरत्नखचितां दिव्य भूषण भूषिताम् ॥ ४९॥
 
संस्थाप्य वामभागेतु शक्तिं स्वामि परायणाम् ।
 
तस्य सर्वार्थ सिद्धिःस्याद्यद्यन्मनसि कल्पते ॥ ५०॥
 
ब्रह्महत्यादि पापानि नश्यन्तेस्यजपादपि ।
 
सहस्रनाम तन्त्राणां सारमाकृत पार्वति ॥ ५१॥
 
मया प्रोक्तं रहस्यं ते किमन्य श्रोतुमर्हसि ॥ ५२॥
 
॥ इति श्रीउत्कट शम्बरे नागेन्द्रप्रयाण तन्त्रे षोडश साहस्रग्रन्थे विष्णु शङ्कर संवादे श्रीपीताम्बरा अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
 
Pitambara Astottara Shatnama Stotram पीताम्बरा अष्टोत्तर शतनाम स्तोत्र



Leave a comment