राहु ग्रह कवच 

अथ राहुकवचम्
 
अस्य श्रीराहुकवचस्तोत्रमंत्रस्य चंद्रमा ऋषिः 
 
अनुष्टुप छन्दः । रां बीजं । नमः शक्तिः 
 
स्वाहा कीलकम् । राहुप्रीत्यर्थं जपे विनियोगः 
 
प्रणमामि सदा राहुं शूर्पाकारं किरीटिन् 
 
सैन्हिकेयं करालास्यं लोकानाम भयप्रदम् ॥ १ 
 
 
निलांबरः शिरः पातु ललाटं लोकवन्दितः 
 
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् ॥ २ 
 
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम 
 
जिव्हां मे सिंहिकासूनुः कंठं मे कठिनांघ्रीकः ॥ ३ 
 
भुजङ्गेशो भुजौ पातु निलमाल्याम्बरः करौ 
 
पातु वक्षःस्थलं मंत्री पातु कुक्षिं विधुंतुदः ॥ ४ 
 
कटिं मे विकटः पातु ऊरु मे सुरपूजितः 
 
स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा ॥ ५ 
 
गुल्फ़ौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः 
 
सर्वाणि अंगानि मे पातु निलश्चंदनभूषण: ॥ ६ 
 
 
राहोरिदं कवचमृद्धिदवस्तुदं यो 
 
भक्ता पठत्यनुदिनं नियतः शुचिः सन् 
 
 प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु
 
रारोग्यमात्मविजयं च हि तत्प्रसादात् ॥ ७ 
 
 इति श्रीमहाभारते धृतराष्ट्रसंजयसंवादे द्रोणपर्वणि राहुकवचं संपूर्णं 
 
Rahu Kavacham, Rahu Raksha Kavach, Rahu Kavach राहु ग्रह कवच
 

Leave a comment