राहु स्तोत्र 

Table of Contents

राहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः ।  
अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥ १ ॥  
 
रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुमीतिदः ।  
ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः ॥ २ ॥  
 
कालदृष्टिः कालरुपः श्रीकष्ठह्रदयाश्रयः ।  
विधुंतुदः सैंहिकेयो घोररुपो महाबलः ॥ ३ ॥  
 
ग्रहपीडाकरो द्रंष्टी रक्तनेत्रो महोदरः ।  
पञ्चविंशति नामानि स्मृत्वा राहुं सदा नरः ॥ ४ ॥  
 
यः पठेन्महती पीडा तस्य नश्यति केवलम् ।  
विरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ॥ ५ ॥ 
  
ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् । 
सततं पठते यस्तु जीवेद्वर्षशतं नरः ॥ ६ ॥ 
 
 
॥  इति श्रीस्कन्दपुराणे राहुस्तोत्रं संपूर्णम् ॥
 
 
rahu stotra,राहु स्तोत्र
राहु स्तोत्र

Rahu Stotra Pdf


Leave a comment