ऋणहर्ता गणेश स्तोत्र 

।। ध्यान ।।
 
ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं लम्बोदरं पद्म-दले निविष्टम्।
 
ब्रह्मादि-देवैः परि-सेव्यमानं सिद्धैर्युतं तं प्रणामि देवम्।।
 
।। मूल-पाठ ।।
 
सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फल-सिद्धये।
 
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।१
 
 
त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चितः।
 
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।२
 
 
हिरण्य-कश्यप्वादीनां वधार्थे विष्णुनार्चितः।
 
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।३
 
 
महिषस्य वधे देव्या गण-नाथः प्रपुजितः।
 
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।४
 
 
तारकस्य वधात् पूर्वं कुमारेण प्रपूजितः।
 
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।५
 
 
भास्करेण गणेशो हि पूजितश्छवि-सिद्धये।
 
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।६
 
 
शशिना कान्ति-वृद्धयर्थं पूजितो गण-नायकः।
 
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।७
 
 
पालनाय च तपसां विश्वामित्रेण पूजितः।
 
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।८
 
 
इदं त्वृण-हर-स्तोत्रं तीव्र-दारिद्र्य-नाशनं,
 
एक-वारं पठेन्नित्यं वर्षमेकं सामहितः।
 
दारिद्र्यं दारुणं त्यक्त्वा कुबेर-समतां व्रजेत्।।
 
ऋणहर्ता गणेश स्तोत्र
ऋणहर्ता गणेश स्तोत्र
ऋणहर्ता गणेश स्तोत्र

Leave a comment