शनि अष्टोत्तर शतनाम स्तोत्रम्

शनैश्चराय शान्ताय सर्वाभीष्टप्रदायिने ।
 
शरण्याय वरेण्याय सर्वेशाय नमो नमः ॥ १॥
 
 
सौम्याय सुरवन्द्याय सुरलोकविहारिणे ।
 
सुखासनोपविष्टाय सुन्दराय नमो नमः ॥ २॥
 
घनाय घनरूपाय घनाभरणधारिणे ।
 
घनसारविलेपाय खद्योताय नमो नमः ॥ ३॥
 
 
मन्दाय मन्दचेष्टाय महनीयगुणात्मने ।
 
मर्त्यपावनपादाय महेशाय नमो नमः ॥ ४॥
 
 
छायापुत्राय शर्वाय शरतूणीरधारिणे ।
 
चरस्थिरस्वभावाय चञ्चलाय नमो नमः ॥ ५॥
 
 
नीलवर्णाय नित्याय नीलाञ्जननिभाय च ।
 
नीलाम्बरविभूषाय निश्चलाय नमो नमः ॥ ६॥
 
 
 
वेद्याय विधिरूपाय विरोधाधारभूमये ।
 
भेदास्पदस्वभावाय वज्रदेहाय ते नमः ॥ ७॥
 
 
वैराग्यदाय वीराय वीतरोगभयाय च ।
 
विपत्परम्परेशाय विश्ववन्द्याय ते नमः ॥ ८॥
 
 
गृध्नवाहाय गूढाय कूर्माङ्गाय कुरूपिणे ।
 
कुत्सिताय गुणाढ्याय गोचराय नमो नमः ॥ ९॥
 
 
अविद्यामूलनाशाय विद्याऽविद्यास्वरूपिणे ।
 
आयुष्यकारणायाऽपदुद्धर्त्रे च नमो नमः ॥ १०॥
 
 
विष्णुभक्ताय वशिने विविधागमवेदिने ।
 
विधिस्तुत्याय वन्द्याय विरूपाक्षाय ते नमः ॥ ११॥
 
 
वरिष्ठाय गरिष्ठाय वज्राङ्कुशधराय च ।
 
वरदाभयहस्ताय वामनाय नमो नमः ॥ १२॥
 
 
 
ज्येष्ठापत्नीसमेताय श्रेष्ठाय मितभाषिणे ।
 
कष्टौघनाशकर्याय पुष्टिदाय नमो नमः ॥ १३॥
 
 
स्तुत्याय स्तोत्रगम्याय भक्तिवश्याय भानवे ।
 
भानुपुत्राय भव्याय पावनाय नमो नमः ॥ १४॥
 
 
धनुर्मण्डलसंस्थाय धनदाय धनुष्मते ।
 
तनुप्रकाशदेहाय तामसाय नमो नमः ॥ १५॥
 
 
अशेषजनवन्द्याय विशेषफलदायिने ।
 
वशीकृतजनेशाय पशूनाम्पतये नमः ॥ १६॥
 
 
खेचराय खगेशाय घननीलाम्बराय च ।
 
काठिन्यमानसायाऽर्यगणस्तुत्याय ते नमः ॥ १७॥
 
 
नीलच्छत्राय नित्याय निर्गुणाय गुणात्मने ।
 
निरामयाय निन्द्याय वन्दनीयाय ते नमः ॥ १८॥
 
 
 
धीराय दिव्यदेहाय दीनार्तिहरणाय च ।
 
दैन्यनाशकरायाऽर्यजनगण्याय ते नमः ॥ १९॥
 
 
क्रूराय क्रूरचेष्टाय कामक्रोधकराय च ।
 
कळत्रपुत्रशत्रुत्वकारणाय नमो नमः ॥ २०॥
 
 
परिपोषितभक्ताय परभीतिहराय ।
 
भक्तसङ्घमनोऽभीष्टफलदाय नमो नमः ॥ २१॥
 
 
इत्थं शनैश्चरायेदं नांनामष्टोत्तरं शतम् ।
 
प्रत्यहं प्रजपन्मर्त्यो दीर्घमायुरवाप्नुयात् ॥ २२॥
 
 
।। इति वृहत् श्री शनि अष्टोत्तर शतनाम स्तोत्रम् सम्पूर्णम् ।।
 


श्री शनि अष्टोत्तर शतनाम स्तोत्रम्,Shani Ashtottara Shatanama Stotram
श्री शनि अष्टोत्तर शतनाम स्तोत्रम्

Leave a comment