शिव कृतं दुर्गा स्तोत्र 

 
श्रीमहादेव उवाच
 
 
रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि। मां भक्त मनुरक्तं च शत्रुग्रस्तं कृपामयि॥
 
विष्णुमाये महाभागे नारायणि सनातनि। ब्रह्मस्वरूपे परमे नित्यानन्दस्वरूपिणी॥
 
 
त्वं च ब्रह्मादिदेवानामम्बिके जगदम्बिके। त्वं साकारे च गुणतो निराकारे च निर्गुणात्॥
 
मायया पुरुषस्त्वं च मायया प्रकृति: स्वयम्। तयो: परं ब्रह्म परं त्वं बिभर्षि सनातनि॥
 
 
वेदानां जननी त्वं च सावित्री च परात्परा। वैकुण्ठे च महालक्ष्मी: सर्वसम्पत्स्वरूपिणी॥
 
 
म‌र्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायिन:। स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले॥
 
नागादिलक्ष्मी: पाताले गृहेषु गृहदेवता। सर्वशस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी॥
 
 
रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती। प्राणानामधिदेवी त्वं कृष्णस्य परमात्मन:॥
 
गोलोके च स्वयं राधा श्रीकृष्णस्यैव वक्षसि। गोलोकाधिष्ठिता देवी वृन्दावनवने वने॥
  
 
श्रीरासमण्डले रम्या वृन्दावनविनोदिनी। शतश्रृङ्गाधिदेवी त्वं नामन चित्रावलीति च॥
 
 
दक्षकन्या कुत्र कल्पे कुत्र कल्पे च शैलजा।
 
देवमातादितिस्त्वं च सर्वाधारा वसुन्धरा॥
 
 
त्वमेव गङ्गा तुलसी त्वं च स्वाहा स्वधा सती।
 
त्वदंशांशांशकलया सर्वदेवादियोषित:॥
 
 
स्त्रीरूपं चापिपुरुषं देवि त्वं च नपुंसकम्।
 
वृक्षाणां वृक्षरूपा त्वं सृष्टा चाङ्कुररूपिणी॥
 
 
वह्नौ च दाहिकाशक्ति र्जले शैत्यस्वरूपिणी।
 
सूर्ये तेज:स्वरूपा च प्रभारूपा च संततम्॥
 
 
गन्धरूपा च भूमौ च आकाशे शब्दरूपिणी।
 
शोभास्वरूपा चन्द्रे च पद्मसङ्घे च निश्चितम्॥
 
 
सृष्टौ सृष्टिस्वरूपा च पालने परिपालिका।
 
महामारी च संहारे जले च जलरूपिणी॥
 
 
क्षुत्त्‍‌वं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी। तुष्टिस्त्वं चापि पुष्टिस्त्वं श्रद्धा त्वं च क्षमा स्वयम्॥
 
शान्तिस्त्वं च स्वयं भ्रान्ति: कान्तिस्त्वं कीर्तिरेव च। लज्जा त्वं च तथा माया भुक्ति मुक्ति स्वरूपिणी॥
 
 
सर्वशक्ति स्वरूपा त्वं सर्वसम्पत्प्रदायिनी। वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन॥
 
सहस्त्रवक्त्रस्त्वां स्तोतुं न च शक्त : सुरेश्वरि। वेदा न शक्त : को विद्वान् न च शक्त ा सरस्वती॥
 
 
स्वयं विधाता शक्तो न न च विष्णु: सनातन:। किं स्तौमि पञ्चवक्त्रेण रणत्रस्तो महेश्वरि॥
 
कृपां कुरु महामाये मम शत्रुक्षयं कुरु।
 
 
Shiv Krit Durga Stotra,शिव कृतं दुर्गा स्तोत्र
शिव कृतं दुर्गा स्तोत्र

Leave a comment