शिव द्वादश ज्योतिर्लिंग स्तोत्रम् 

 
सौराष्ट्रे सोमनाथंच श्री शैले मल्लिकार्जुनम् |
 
उज्जयिन्यां महाकालमोंकारममलेश्वरम् ||

 
परल्यां वैद्यनाथं च डाकिन्यां भीम शंकरम् |
 
सेतुबन्धे तु रामेशं नागेशं दारुका बने ||
 
 
वाराणस्या तु वश्वेशं त्र्यम्बकं गौतमी तटे |
 
हिमालये तु केदारं घुशमेशं च शिवालये ||

 
एतानि ज्योतिर्लिंगानि सायं प्रात: पठेन्नर:|
 
सप्त जन्म कृतं पापं स्मरणेन विनश्यति ||

 

Shiva Dwadasa Jyotirlinga Stotram,शिव द्वादश ज्योतिर्लिंग स्तोत्रम्
शिव द्वादश ज्योतिर्लिंग स्तोत्रम्

Leave a comment