Shiva padadi kesant varna stotram

 कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-,

 क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः।

 

तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी,

 कैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः॥१॥

 

 यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं,

 यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः।

 

मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं,

 सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः॥२॥

 

आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां,

 मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।

 

क्रूरः शूरायुतानामपि च परिभवं स्वीयभासा वितन्वन्,

 घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥३॥

 

 

कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां,

 काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः। 

पायान्नः पावकार्चिःप्रसरसुखमुखः पापहन्ता नितान्तं,

 शूलः श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥४॥

  

देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-,

 प्रस्तारानत्युदारान् पिपठिषुरिव यो नित्यमत्यादरेण ।

 

आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं,

 सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥५॥

 

 

कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः,

 कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः।

 

चण्डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गः,

 कण्ठेकालस्य वाहः शमयतु शमलं शाश्वतः शाक्करेन्द्रः ॥६॥

 

 

निर्यद्दानांबुधारापरिमलतरलीभूतरोलंबपाली,

 झंकारैः शंकराद्रेः शिखरशतदरीः पूरयन् भूरिघोषैः।

 

शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता,

 शर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः॥७॥

 

 यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या-,

 द्यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते।

 

भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैलः,

 संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥८॥

 

 आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं,

 चेलं नीलं वसानः करतलविलसत् काण्डकोदण्डदण्डः।

 

रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता,

 कुर्वन्नाखेटलीलां परिलसतु मनः कानने मामकीने ॥९॥

 

 अंभोजाभ्यां च रंभारथचरणलताद्वन्द्वकुंभीन्द्रकुंभै-,

 र्बिम्बेनेन्दोश्च कंबोरुपरिविलसता विद्रुमेणोत्पलाभ्याम् ।

 

अम्भोदेनापि संभावितमुपजनिताडंबरं शंबरारेः,

 शंभोः संभोगयोग्यं किमपि धनमिदं संभवेत् संपदे नः ॥१०॥

 

 वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासान्,

 वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान्।

 

एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे,

 शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ॥११॥

 

 नृत्तारंभेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै-,

 श्चित्तानन्दं विधत्ते सदसि भगवतः संततं यः स नन्दी।

 

चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का-,

 रोत्कर्षोद्यत्प्रसादाः प्रमथपरिबृढाः पान्तु सन्तोषिणो नः ॥१२॥

 

 मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं,

 प्रत्युप्तानर्घरत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनां ।

 

उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं,

 हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः ॥१३॥

 

 स्तंभैर्जंभारिरत्नप्रवरविरचितैः संभृतोपांतभागं,

 शुंभत्सोपानमार्गं शुचिमणिनिचयैर्गुंभितानल्पशिल्पम् ।

 कुंभैः संपूर्णशोभं शिरसि सुघटितैः शातकुंभैरपङ्कैः,

 शंभोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः ॥१४॥

 

 न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो,

 हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा ।

 वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीः,

 पीठः पीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥१५॥

 

 आसीनस्याधिपीठं त्रिजगदधिपतेरंघ्रिपीठानुषक्तौ,

 पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्मादिरेखौ।

 पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर-,

 श्रेणीशोणायमानोन्नतनखदशकोद्भास्मानौ समानौ ॥१६॥

 

 यन्नादो वेदचाचां निगदति निखिलं लक्षणं पक्षिकेतो-,

 र्लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।

 शंभोः संभावनीये पदकमलसमासङ्गतस्तुंगशोभे,

 मांगल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥१७॥

 

अंगे शृंगारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते,

 शत्रोरुद्धृत्य तस्मादिषुधियुगमधोन्यस्तमग्रे किमेतत्।

 शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्त-,

 त्संघातं चारु जङ्खायुगमखिलपतेरंहसां संहरेन्नः ॥१८॥

 

 जानुद्वन्द्वेन मीनध्वजनृवरसमुद्गोपमानेन साकं,

 राजन्तौ राजरंभाकरिकरकनकस्तंभसंभावनीयौ।

 ऊरू गौरीकरांभोरुहसरससमामर्दनानन्दभाजौ,

 चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥१९॥

 

 आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्य़ाणकाञ्ची-,

 दाम्ना  बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टांबरेण ।

 संवीते शैलकन्यासुचरितपरिपाकायमाणे नितंबे,

 नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः॥२०॥

 

 

संध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं,

 व्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन।

 उद्दीप्रैः सुप्रकाशैरुपचितमहिमा मन्मथारेरुदारो,

 मध्यो मिथ्यार्थसध्र्यङ्मम दिशतु सदा संगतिं मंगलानाम् ॥२१॥

 

 

नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-,

 दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती।

 श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं,

 सा मा सोमार्धमौलेः सुखयतु सततं रोमवल्लीमतल्ली ॥२२॥

 

 

आश्लेषादद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क-,

 व्यासंगादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यं ।

 दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं,

 वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥२३॥

 

 

वामाङ्के विस्फुरन्त्याः करतलविलसत्चारुरक्तोत्पलायाः,

 कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् ।

 अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिन्दुमौले-,

 र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥२४॥

 

 संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा-,

 त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्यां ।

 मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा,

 सोऽयं सर्वापदां नः शमयतु निचयं नीलकणठस्य कण्ठः॥२५॥

 

 हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-,

 रुद्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या।

 मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः,

 सद्योजातस्य दद्यादधरमणिरसौ  संपदां संचयं नः ॥२६॥

 

 

कर्णालंकारनानामणिनिकररुचां संचयैरञ्चितायां,

 वर्ण्यायां स्वर्णपद्मोदरविलसत्कर्णिकासन्निभायां।

 पद्धत्यां प्राणवायोः प्रणतजनहृदंभोजवासस्य शंभो-,

 र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥२७॥

 

 अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना-,

 मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने ।

 भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलंबे,

 भक्तालीभालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते ॥२८॥

 

 याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां,

 येषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं तां।

 रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दन्दिरेभ्य-,

 स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥२९॥

 

 वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया,

 व्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् ।

 भुयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे,

 दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥३०॥

 

 यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ,

 काश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रं ।

 तस्मिन्नुल्लोलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे,

 कालारेः फालदेशे विहरतु हृदयं वीतचिन्तान्तरं न: ॥३१॥

 

 स्वामिन् गंगामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं,

 धन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली।

 इत्थं शंकां जनानां जनयदतिघनं कैशिकं कालमेघ-,

 च्छायं भूयादुदारं  त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥३२॥

 

 शृंगाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः,

 सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् ।

 तुंगं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृंगं,

 संघं न: संकटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥३३॥

 

 वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा-,

 दुत्तंसत्त्वं प्रयातः सुलभतरकृपास्यन्दिनश्चन्द्रमौलेः।

Shiva Padadi Keshanta Varnana Stotram
Shiva Padadi Keshanta Varnan Stotram

 

तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं,

 वन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम्  ॥३४॥

 

 कन्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज-,

 न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजां ।

 सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेः,

 श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः  ॥३५॥

 

 दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां,

 रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम् ।

 उद्वेलद्बाहुवल्लीविलसनसमये चामरान्दोलनीना-,

 मुद्भूतः कंकणालीवलयकलकलो वारयेदापदो नः ॥३६॥

 

 स्वर्गौकःसुन्दरीणां सुललितवपुषां स्वामिसेवापराणां,

 वल्गद्भूषाणि वक्त्रांबुजपरिविगलन्मुग्धगीतामृतानि  ।

 नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-,

 प्रत्युद्यत्प्रीतिमाद्यत् प्रमथनटनटीदत्तसंभावनानि ॥३७॥

 

 स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा-,

 स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।

 नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं,

 गानम् वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥३८॥

 

 चेतो जातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां,

 पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला।

 स्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरीं,

 मायूरी मन्दभावं मणिमुरजभवा मार्ज्जना मार्जयेन्नः ॥३९॥

 

 देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः,

 साध्येभ्यश्चारणेभ्यो मनुज पशुपतज्जातिकीटादिकेभ्यः।

 श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः,

 सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥४०॥

 

 ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः,

 किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात्।

 संपज्जातं समग्रं  सदसि बहुमतिं सर्वलोकप्रियत्वं,

 संप्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥४१॥

Shiva Padadi Keshanta Varnana Stotram
शंकर स्तोत्र

शिव पदादि केशान्त वर्णन स्तोत्रम् PDF


 

Leave a comment