श्रीकृष्ण कृत शिव पञ्चरत्नम् स्तुति

भोलेनाथ जल्दी प्रसन्न होने वाले देव है | शंकर जी को प्रसन्न करने और मनचाहा वरदान पाने के लिए बहुत सारी स्तुतित्यों की रचना की गयी |

परन्तु शम्भू नाथ की पञ्चरत्नं स्तुति अद्भुत परिणाम देने वाली है कियुँकि इसकी रचना भगवान श्री कृष्ण जी ने की है | इसका पाठ जरूर करें |

॥ श्री शिव पञ्चरत्न स्तुती शिव महापुराणे ॥

श्रीकृष्ण उवाच  

मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजम् ।

 भक्तचिन्तितसिद्धिदानविचक्षणं कमलेक्षणम् ।

 भुक्तिमुक्तिफलप्रदं भवपद्मजाऽच्युतपूजितम् ।

 कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १॥ 

वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरैः ।

 मुक्तिकामिभिराश्रितैर्मुनिभिर्दृढामलभक्तिभिः ।

 मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनाम् ।

 कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २॥ 

कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै ।

 यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् ।

 रक्तभुग्गणनाथहृद्भ्रमराञ्चिताङ्घ्रिसरोरुहम् ।

 कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३॥

नक्तनाथकलाधरं नगजापयोधरनीरजा-

 लिप्तचन्दनपङ्ककुङ्कुमपङ्किलामलविग्रहम् ।

 शक्तिमन्तमशेषसृष्टिविधायकं सकलप्रभुम् ।

 कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ४॥

रक्तनीरजतुल्यपादपयोजसन्मणिनूपुरम् ।

 पत्तनत्रयदेहपाटनपङ्कजाक्षशिलीमुखम् ।

 वित्तशैलशरासनं पृथुशिञ्जिनीकृततक्षकम् ।

 कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ५॥ 

 ॥ फलश्रुतिः॥ 

यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः ।

 प्रातरेव मया कृतं निखिलाघतूलमहानलम् ।

 तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात् ।

 ते महेश्वर शङ्कराखिल विश्वनायक शाश्वत ॥ ६॥ 

॥ इति श्रीशिवमहापुराणे च्युतपुरीमाहात्म्ये श्रीकृष्ण कृत श्रीशिवपञ्चरत्नस्तुतिः सम्पूर्णम् ॥

श्रीकृष्ण कृत शिव पञ्चरत्नम् स्तुति
श्रीकृष्ण कृत शिव पञ्चरत्नम् स्तुति

Leave a comment