शिव षडक्षर स्तोत्रम्


ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । 

कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥
 
 
नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः ।
 
नरा नमंति देवेशं नकाराय नमो नमः ॥२॥
 
 
महादेवं महात्मानं महाध्यानं परायणम् ।
 
महापापहरं देवं मकाराय नमो नमः ॥३॥
 
 
शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् ।
 
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥
 
 
वाहनं वृषभो यस्य वासुकिः कंठभूषणम् ।
 
वामे शक्तिधरं देवं वकाराय नमो नमः ॥५॥
 
 
यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
 
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥
 
 
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ ।
 
शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥
 
Shiva Shadakshara Stotram,शिव षडक्षर स्तोत्रम्
शिव षडक्षर स्तोत्रम्

Leave a comment