श्री षोडशी अष्टोत्तर शतनाम स्तोत्रम्

 
जगन्नाथ स्तोत्रं वद मयि प्रभो ।
यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ १॥
 
ब्रह्मोवाच –
 
सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् ।
 
गुह्याद्गुह्यतरं गुह्यं सुन्दर्याः परिकीर्तितम् ॥ २॥
 
अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शम्भुरृषिः
 
अनुष्टुप् छन्दः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्धये
 
विनियोगः ॥
 
ॐ त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी ।
 
सुन्दरी सुमुखी सेव्या सामवेदपरायणा ॥ ३॥
 
शारदा शब्दनिलया सागरा सरिदम्बरा ।
 
शुद्धा शुद्धतनुस्साध्वी शिवध्यानपरायणा ॥ ४॥
 
स्वामिनी शम्भुवनिता शाम्भवी च सरस्वती ।
 
समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥ ५॥
 
 
 
साधुसेव्या साधुगम्या साधुसन्तुष्टमानसा ।
 
खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ॥ ६॥
 
षड्वर्गभावरहिता षड्वर्गपरिचारिका ।
 
षड्वर्गा च षडङ्गा च षोढा षोडशवार्षिकी ॥ ७॥
 
क्रतुरूपा क्रतुमयी ऋभुक्षक्रतुमण्डिता ।
 
कवर्गादि पवर्गान्ता अन्तस्थानन्तरूपिणी ॥ ८॥
 
अकाराकाररहिता कालमृत्युजरापहा ।
 
तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥ ९॥
 
काली कराली कामेशी छाया संज्ञाप्यरुन्धती ।
 
निर्विकल्पा महावेगा महोत्साहा महोदरी ॥ १०॥
 
मेघा बलाका विमला विमलज्ञानदायिनी ।
 
गौरी वसुन्धरा गोप्त्री गवाम्पतिनिषेविता ॥ ११॥
 
 
 
भगाङ्गा भगरूपा च भक्तिभावपरायणा ।
 
छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥ १२॥
 
धर्मकर्मादि रहिता धर्मकर्मपरायणा ।
 
सीता मातङ्गिनी मेधा मधुदैत्यविनाशिनी ॥ १३॥
 
भैरवी भुवना माताऽभयदा भवसुन्दरी ।
 
भावुका बगला कृत्या बाला त्रिपुरसुन्दरी ॥ १४॥
 
रोहिणी रेवती रम्या रम्भा रावणवन्दिता ।
 
शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥ १५॥
 
शतचन्द्रानना देवी सहस्रादित्यसन्निभा ।
 
सोमसूर्याग्निनयना व्याघ्रचर्माम्बरावृता ॥ १६॥
 
अर्धेन्दुधारिणी मत्ता मदिरा मदिरेक्षणा ।
 
इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥ १७॥
 
 
 
सुन्दर्याः सर्वदं सेव्यं महापातकनाशनम् ।
 
गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥ १८॥
 
सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् ।
 
तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥ १९॥
 
पठेत्सदा भक्तियुतो नरो यो निशीथकालेऽप्यरुणोदये वा ।
 
प्रदोषकाले नवमीदिनेऽथवा लभेत भोगान्परमाद्भुतान्प्रियान् ॥ २०॥
 
इति ब्रह्मयामले पूर्वखण्डे षोडश्यष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥



Shodashi Ashtottara Shatanama Stotram
Shodashi Ashtottara Shatanama Stotram

Leave a comment