श्री दुर्गा कवचम् 

 
ईश्वर उवाच
 
शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
 
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ १ ॥
 
 
उमा देवी शिरः पातु ललाटं शूलधारिणी ।
 
चक्षुषी खेचरी पातु वदनं सर्वधारिणी ॥ २ ॥
 
 
जिह्वां च चण्डिका देवी  ग्रीवां सौभद्रिका तथा ।
 
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ॥ ३ ॥
 
 
हृदयं ललिता देवी उदरं सिंहवाहिनी ।
 
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ॥ ४ ॥
 
 
महाबाला च जङ्घे द्वे पादौ भूतलवासिनी
 
एवं स्थिताऽसि देवि त्वं त्रैलोक्यरक्षणात्मिके ।
 
रक्ष मां सर्वगात्रेषु दुर्गे दॆवि नमोऽस्तु ते ॥ ५ ॥
 
 
Shree Durga Kavacham,श्री दुर्गा कवचम्
श्री दुर्गा कवचम्

Leave a comment