श्री रुद्र कवचम् 

     ॥ रुद्रकवचम् ( स्कंदपुराण ) ॥ 
 
॥ अथ श्री रुद्रकवचम् ॥
 
ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य
 
दूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता
 
ह्राम् बीजम् श्रीम् शक्तिः ह्रीम् कीलकम्म
 
म मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः
 
ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥
 
॥ ध्यानम् ॥
 
शांतम् पद्मासनस्थम् शशिधरमकुटम्पं
 
चवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम्प
 
रशुमभयदम् दक्षभागे महन्तम् ।
 
नागम् पाशम् च घंटाम् प्रळय हुतवहम्सां
 
कुशम् वामभागे नानालंकारयुक्तम्स्फ
 
टिकमणिनिभम् पार्वतीशम् नमामि ॥
 
 
॥ दूर्वास उवाच ॥
 
प्रणम्य शिरसा देवम् स्वयंभु परमेश्वरम् ।
 
एकम् सर्वगतम् देवम् सर्वदेवमयम् विभुम् ।
 
रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये ।
 
अहोरात्रमयम् देवम् रक्षार्थम् निर्मितम् पुरा ॥
 
रुद्रो मे जाग्रतः पातु पातु पार्श्वौहरस्तथा ।
 
शिरोमे ईश्वरः पातु ललाटम् नीललोहितः ।
 
नेत्रयोस्त्र्यंबकः पातु मुखम् पातु महेश्वरः ।
 
कर्णयोः पातु मे शंभुः नासिकायाम् सदाशिवः ।
 
वागीशः पातु मे जिह्वाम् ओष्ठौ पात्वंबिकापतिः ।
 
श्रीकण्ठः पातु मे ग्रीवाम् बाहो चैव पिनाकधृत् ।
 
हृदयम् मे महादेवः ईश्वरोव्यात् स्सनान्तरम् ।
 
नाभिम् कटिम् च वक्षश्च पातु सर्वम् उमापतिः ।
 
बाहुमध्यान्तरम् चैव सूक्ष्म रूपस्सदाशिवः ।
 
 
स्वरंरक्षतु मेश्वरो गात्राणि च यथा क्रमम्व ।
 
ज्रम् च शक्तिदम् चैव पाशांकुशधरम् तथा ।
 
गण्डशूलधरान्नित्यम् रक्षतु त्रिदशेश्वरः ।
 
प्रस्तानेषु पदे चैव वृक्षमूले नदीतटे ।
 
संध्यायाम् राजभवने विरूपाक्षस्तु पातु माम् ।
 
शीतोष्णा दथकालेषु तुहिनद्रुमकंटके ।
 
निर्मनुष्ये समे मार्गे पाहि माम् वृषभध्वज ।
 
इत्येतद्द्रुद्रकवचम् पवित्रम् पापनाशनम् ।
 
महादेव प्रसादेन दूर्वास मुनिकल्पितम् ।
 
ममाख्यातम् समासेन नभयम् तेनविद्यते ।
 
प्राप्नोति परम आरोग्यम् पुण्यमायुष्यवर्धनम्वि ।
 
द्यार्थी लभते विद्याम् धनार्थी लभते धनम् ।
 
कन्यार्थी लभते कन्याम् नभय विन्दते क्वचित् ।
 
अपुत्रो लभते पुत्रम् मोक्षार्थी मोक्ष माप्नुयात् ।
 
 
त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ।
 
त्राहिमाम् पार्वतीनाथ त्राहिमाम् त्रिपुरंतक ।
 
पाशम् खट्वांग दिव्यास्त्रम् त्रिशूलम् रुद्रमेवच ।
 
नमस्करोमि देवेश त्राहिमाम् जगदीश्वर ।
 
शत्रु मध्ये सभामध्ये ग्राममध्ये गृहान्तरे ।
 
गमनेगमने चैव त्राहिमाम् भक्तवत्सल ।
 
त्वम् चित्वमादितश्चैव त्वम् बुद्धिस्त्वम् परायणम् ।
 
कर्मणामनसा चैव त्वंबुद्धिश्च यथा सदा ।
 
सर्व ज्वर भयम् छिन्दि सर्व शत्रून्निवक्त्याय ।
 
सर्व व्याधिनिवारणम् रुद्रलोकम् सगच्छति ।
 
रुद्रलोकम् सगच्छत्योन्नमः ॥
 
॥ इति स्कंदपुराणे दूर्वास प्रोक्तम् रुद्रकवचम् सम्पूर्णम् ॥
 
Rudra Kavacham श्री रुद्र कवचम्
 

Leave a comment