श्री शनि कवचम् 

 
अथ श्री शनिकवचम्
 
अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः ॥
 
अनुष्टुप् छन्दः ॥ शनैश्चरो देवता ॥ शीं शक्तिः ॥
 
शूं कीलकम् ॥ शनैश्चरप्रीत्यर्थं जपे विनियोगः ॥
 
निलांबरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ॥
 
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः ॥ १ ॥
 
ब्रह्मोवाच ॥
 
 श्रुणूध्वमृषयः सर्वे शनिपीडाहरं महत् ।
 
कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २ ॥
 
कवचं देवतावासं वज्रपंजरसंज्ञकम् ।
 
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥ ३ ॥
 
ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः ।
 
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ ४ ॥
 
नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।
 
स्निग्धकंठःश्च मे कंठं भुजौ पातु महाभुजः ॥ ५ ॥
 
स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः ।
 
वक्षः पातु यमभ्राता कुक्षिं पात्वसितत्सथा ॥ ६॥
 
 
नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा ।
 
ऊरू ममांतकः पातु यमो जानुयुगं तथा ॥ ७ ॥
 
पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः ।
 
अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनंदनः ॥ ८ ॥
 
इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः ।
 
न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥ ९ ॥
 
व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोSपि वा ।
 
कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः ॥ १० ॥
 
अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।
 
कवचं पठतो नित्यं न पीडा जायते क्वचित् ॥ ११ ॥
 
इत्येतत्कवचं दिव्यं सौरेर्यनिर्मितं पुरा ।
 
द्वादशाष्टमजन्मस्थदोषान्नाशायते सदा ।
 
जन्मलग्नास्थितान्दोषान्सर्वान्नाशयते प्रभुः ॥ १२ ॥
 
 ॥ इति श्रीब्रह्मांडपुराणे ब्रह्म-नारदसंवादे शनैश्चरकवचं संपूर्णं ॥
 
श्री ब्रह्म-नारदसंवादे शनि कवचम्
श्री ब्रह्म-नारदसंवादे शनि कवचम्

Leave a comment