बाला त्रिपुर सुंदरी अष्टोत्तर शतनाम स्तोत्रम्

॥ श्री बाला अष्टोत्तरशतनामस्तोत्रम् ॥
 
अथ श्री बाला अष्टोत्तर शतनामस्तोत्रम् ।
कल्याणी त्रिपुरा बाला माया त्रिपुरसुन्दरी ।
सुन्दरी सौभाग्यवती क्लींकारी सर्वमङ्गला ॥ १॥
 
ह्रींकारी स्कन्दजननी परा पञ्चदशाक्षरी ।
त्रिलोकी मोहनाधीशा सर्वेशी सर्वरूपिणी ॥ २॥
 
सर्वसंक्षोभिणी पूर्णा नवमुद्रेश्वरी शिवा ।
अनङ्गकुसुमा ख्याता अनङ्गा भुवनेश्वरी ॥ ३॥
 
जप्या स्तव्या श्रुतिर्निता नित्यक्लिन्नाऽमृतोद्भवा ।
मोहिनी परमाऽऽनन्दा कामेशतरुणा कला ॥ ४॥
कलावती भगवती पद्मरागकिरीटिनी ।
सौगन्धिनी सरिद्वेणी मन्त्रिणि मन्त्ररूपिणि ॥ ५॥
 
तत्त्वत्रयी तत्त्वमयी सिद्धा त्रिपुरवासिनी ।
श्रीर्मतिश्च महादेवी कौलिनी परदेवता ॥ ६॥
 
कैवल्यरेखा वशिनी सर्वेशी सर्वमातृका ।
विष्णुस्वसा देवमाता सर्वसंपत्प्रदायिनी ॥ ७॥
 
किङ्करी माता गीर्वाणी सुरापानानुमोदिनी ।
आधाराहितपत्नीका स्वाधिष्ठानसमाश्रया ॥ ८॥
 
अनाहताब्जनिलया मणिपूरासमाश्रया ।
आज्ञा पद्मासनासीना विशुद्धस्थलसंस्थिता ॥ ९॥
अष्टात्रिंशत्कलामूर्ति स्सुषुम्ना चारुमध्यमा ।
योगेश्वरी मुनिध्येया परब्रह्मस्वरूपिणी ॥ १०॥
 
चतुर्भुजा चन्द्रचूडा पुराणागमरूपिनी ।
ऐंकारादिर्महाविद्या पञ्चप्रणवरूपिणी ॥ ११॥
 
भूतेश्वरी भूतमयी पञ्चाशद्वर्णरूपिणी ।
षोढान्यास महाभूषा कामाक्षी दशमातृका ॥ १२॥
 
आधारशक्तिः तरुणी लक्ष्मीः त्रिपुरभैरवी ।
शाम्भवी सच्चिदानन्दा सच्चिदानन्दरूपिणी ॥ १३॥
माङ्गल्य दायिनी मान्या सर्वमङ्गलकारिणी ।


योगलक्ष्मीः भोगलक्ष्मीः राज्यलक्ष्मीः त्रिकोणगा ॥ १४॥
 
सर्वसौभाग्यसंपन्ना सर्वसंपत्तिदायिनी ।
नवकोणपुरावासा बिन्दुत्रयसमन्विता ॥ १५॥
 
नाम्नामष्टोत्तरशतं पठेन्न्याससमन्वितं ।
सर्वसिद्धिमवाप्नोती साधकोभीष्टमाप्नुयात् ॥ १६॥
 
इति श्री रुद्रयामलतन्त्रे उमामहेश्वरसंवादे श्री बाला अष्टोत्तर शतनामस्तोत्रम् संपूर्णम् ।


श्री रुद्रयामलतन्त्रे उमामहेश्वरसंवादे श्री बाला अष्टोत्तर शतनामस्तोत्रम्
श्री रुद्रयामलतन्त्रे उमामहेश्वरसंवादे श्री बाला अष्टोत्तर शतनामस्तोत्रम्

Leave a comment