धूमावती अष्टोत्तर शतनाम स्तोत्रम्

ईश्वर उवाचधूमावती धूम्रवर्णा धूम्रपानपरायणा ।
 
धूम्राक्षमथिनी धन्या धन्यस्थाननिवासिनी ॥ १॥
 
अघोराचारसन्तुष्टा अघोराचारमण्डिता ।
 
अघोरमन्त्रसम्प्रीता अघोरमन्त्रपूजिता ॥ २॥
 
अट्टाट्टहासनिरता मलिनाम्बरधारिणी ।
 
वृद्धा विरूपा विधवा विद्या च विरलद्विजा ॥ ३॥
 
प्रवृद्धघोणा कुमुखी कुटिला कुटिलेक्षणा ।
 
कराली च करालास्या कङ्काली शूर्पधारिणी ॥ ४॥
 
काकध्वजरथारूढा केवला कठिना कुहूः ।
 
क्षुत्पिपासार्दिता नित्या ललज्जिह्वा दिगम्बरी ॥ ५॥
 
दीर्घोदरी दीर्घरवा दीर्घाङ्गी दीर्घमस्तका ।
 
विमुक्तकुन्तला कीर्त्या कैलासस्थानवासिनी ॥ ६॥
 
क्रूरा कालस्वरूपा च कालचक्रप्रवर्तिनी ।
 
विवर्णा चञ्चला दुष्टा दुष्टविध्वंसकारिणी ॥ ७॥
 
चण्डी चण्डस्वरूपा च चामुण्डा चण्डनिस्वना ।
 
चण्डवेगा चण्डगतिश्चण्डमुण्डविनाशिनी ॥ ८॥
 
चाण्डालिनी चित्ररेखा चित्राङ्गी चित्ररूपिणी ।
 
कृष्णा कपर्दिनी कुल्ला कृष्णारूपा क्रियावती ॥ ९॥
 
कुम्भस्तनी महोन्मत्ता मदिरापानविह्वला ।
 
चतुर्भुजा ललज्जिह्वा शत्रुसंहारकारिणी ॥ १०॥
 
शवारूढा शवगता श्मशानस्थानवासिनी ।
 
दुराराध्या दुराचारा दुर्जनप्रीतिदायिनी ॥ ११॥
 
निर्मांसा च निराकारा धूतहस्ता वरान्विता ।
 
कलहा च कलिप्रीता कलिकल्मषनाशिनी ॥ १२॥
 
महाकालस्वरूपा च महाकालप्रपूजिता ।
 
महादेवप्रिया मेधा महासङ्कटनाशिनी ॥ १३॥
 
भक्तप्रिया भक्तगतिर्भक्तशत्रुविनाशिनी ।
 
भैरवी भुवना भीमा भारती भुवनात्मिका ॥ १४॥
 
भेरुण्डा भीमनयना त्रिनेत्रा बहुरूपिणी ।
 
त्रिलोकेशी त्रिकालज्ञा त्रिस्वरूपा त्रयीतनुः ॥ १५॥
 
त्रिमूर्तिश्च तथा तन्वी त्रिशक्तिश्च त्रिशूलिनी ।
 
इति धूमामहत्स्तोत्रं नाम्नामष्टोत्तरात्मकम् ॥ १६॥
 


मया ते कथितं देवि शत्रुसङ्घविनाशनम् ।
 
कारागारे रिपुग्रस्ते महोत्पाते महाभये ॥ १७॥
 
इदं स्तोत्रं पठेन्मर्त्यो मुच्यते सर्वसङ्कटैः ।
 
गुह्याद्गुह्यतरं गुह्यं गोपनीयं प्रयत्नतः ॥ १८॥
 
चतुष्पदार्थदं नॄणां सर्वसम्पत्प्रदायकम् ॥ १९॥
 
इति श्री धूमावत्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

 


Dhumavati Ashtottara Shatanama Stotram
Dhumavati Ashtottara Shatanama Stotram

धूमावती अष्टोत्तर शतनाम स्तोत्रम् PDF


Leave a comment