श्री हनुमत पञ्चरत्नं स्तोत्र 


वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम् । 

सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ १॥
 
 
तरुणारुण मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् ।
 
सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम ॥ २॥
 
 
शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् ।
 
कम्बुगलमनिलदिष्टम् बिम्ब-ज्वलितोष्ठमेकमवलम्बे ॥ ३॥
 
 
दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्ति ।
 
दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४॥
 
 
वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।
 
दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥ ५॥
 
 
एतत्-पवन-सुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
 
चिरमिह-निखिलान् भोगान् भुङ्क्त्वा श्रीराम-भक्ति-भाग्-भवति ॥ ६॥
 
 
॥ इति श्रीमच्छंकर-भगवतः कृतौ श्री हनुमत पञ्चरत्नं स्तोत्र संपूर्णम् ॥
 

 श्री हनुमत पञ्चरत्नं स्तोत्र

Hanumat Pancharatnam Stotram,श्री हनुमत पञ्चरत्नं स्तोत्र
श्री हनुमत प्रोक्ता मन्त्रराजात्मक रामस्तव स्तोत्र


Leave a comment