माँ काली अष्टोत्तर शतनाम स्तोत्रम्

श्रीदेव्युवाच ।
 
पुरा प्रतिश्रुतं देव क्रीडासक्तो यदा भवान् ।
 
नाम्नां शतं महाकाल्याः कथयस्व मयि प्रभो ॥ २३-१॥
 
श्रीभैरव उवाच ।
 
साधु पृष्टं महादेवि अकथ्यं कथयामि ते ।
 
न प्रकाश्यं वरारोहे स्वयोनिरिव सुन्दरि ॥ २३-२॥
 
प्राणाधिकप्रियतरा भवती मम मोहिनी ।
 
क्षणमात्रं न जीवामि त्वां बिना परमेश्वरि ॥ २३-३॥
 
यथादर्शेऽमले बिम्बं घृतं दध्यादिसंयुतम् ।
 
तथाहं जगतामाद्ये त्वयि सर्वत्र गोचरः ॥ २३-४॥
 
शृणु देवि प्रवक्ष्यामि जपात् सार्वज्ञदायकम् ।
 
सदाशिव ऋषिः प्रोक्तोऽनुष्टुप् छन्दश्च ईरितः ॥ २३-५॥
 
देवता भैरवो देवि पुरुषार्थचतुष्टये ।
 
विनियोगः प्रयोक्तव्यः सर्वकर्मफलप्रदः ॥ २३-६॥
 
महाकाली जगद्धात्री जगन्माता जगन्मयी ।
 
जगदम्बा गजत्सारा जगदानन्दकारिणी ॥ २३-७॥
 
 
 
जगद्विध्वंसिनी गौरी दुःखदारिद्र्यनाशिनी ।
 
भैरवभाविनी भावानन्ता सारस्वतप्रदा ॥ २३-८॥
 
चतुर्वर्गप्रदा साध्वी सर्वमङ्गलमङ्गला ।
 
भद्रकाली विशालाक्षी कामदात्री कलात्मिका ॥ २३-९॥
 
नीलवाणी महागौरसर्वाङ्गा सुन्दरी परा ।
 
सर्वसम्पत्प्रदा भीमनादिनी वरवर्णिनी ॥ २३-१०॥
 
वरारोहा शिवरुहा महिषासुरघातिनी ।
 
शिवपूज्या शिवप्रीता दानवेन्द्रप्रपूजिता ॥ २३-११॥
 
सर्वविद्यामयी शर्वसर्वाभीष्टफलप्रदा ।
 
कोमलाङ्गी विधात्री च विधातृवरदायिनी ॥ २३-१२॥
 
पूर्णेन्दुवदना नीलमेघवर्णा कपालिनी ।
 
कुरुकुल्ला विप्रचित्ता कान्तचित्ता मदोन्मदा ॥ २३-१३॥
 
मत्ताङ्गी मदनप्रीता मदाघूर्णितलोचना ।
 
मदोत्तीर्णा खर्परासिनरमुण्डविलासिनी ॥ २३-१४॥
 
 
 
नरमुण्डस्रजा देवी खड्गहस्ता भयानका ।
 
अट्टहासयुता पद्मा पद्मरागोपशोभिता ॥ २३-१५॥
 
वराभयप्रदा काली कालरात्रिस्वरूपिणी ।
 
स्वधा स्वाहा वषट्कारा शरदिन्दुसमप्रभा ॥ २३-१६॥
 
शरत्ज्योत्स्ना च संह्लादा विपरीतरतातुरा ।
 
मुक्तकेशी छिन्नजटा जटाजूटविलासिनी ॥ २३-१७॥
 
सर्पराजयुताभीमा सर्पराजोपरि स्थिता ।
 
श्मशानस्था महानन्दिस्तुता संदीप्तलोचना ॥ २३-१८॥
 
शवासनरता नन्दा सिद्धचारणसेविता ।
 
बलिदानप्रिया गर्भा भूर्भुवःस्वःस्वरूपिणी ॥ २३-१९॥
 
गायत्री चैव सावित्री महानीलसरस्वती ।
 
लक्ष्मीर्लक्षणसंयुक्ता सर्वलक्षणलक्षिता ॥ २३-२०॥
 
व्याघ्रचर्मावृता मेध्या त्रिवलीवलयाञ्चिता ।
 
गन्धर्वैः संस्तुता सा हि तथा चेन्दा महापरा ॥ २३-२१॥
 
 
 
पवित्रा परमा माया महामाया महोदया ।
 
इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि ॥ २३-२२॥
 
यः पठेत् प्रातरुत्थाय स तु विद्यानिधिर्भवेत् ।
 
इह लोके सुखं भुक्त्वा देवीसायुज्यमाप्नुयात् ॥ २३-२३॥
 
तस्य वश्या भवन्त्येते सिद्धौघाः सचराचराः ।
 
खेचरा भूचराश्चैव तथा स्वर्गचराश्च ये ॥ २३-२४॥
 
ते सर्वे वशमायान्ति साधकस्य हि नान्यथा ।
 
नाम्नां वरं महेशानि परित्यज्य सहस्रकम् ॥ २३-२५॥
 
पठितव्यं शतं देवि चतुर्वर्गफलप्रदम् ।
 
अज्ञात्वा परमेशानि नाम्नां शतं महेश्वरि ॥ २३-२६॥
 
भजते यो महकालीं सिद्धिर्नास्ति कलौ युगे ।
 
प्रपठेत् प्रयतो भक्त्या तस्य पुण्यफलं शृणु ॥ २३-२७॥
 
लक्षवर्षसहस्रस्य कालीपूजाफलं भवेत् ।
 
बहुना किमिहोक्तेन वाञ्छितार्थी भविष्यति ॥ २३-२८॥
 
इति श्रीबृहन्नीलतन्त्रे भैरवपार्वतीसंवादे कालीशतनामनिरूपणं त्रयोविंशः पटलः ॥ २३॥
 

Kali Ashtottara Shatanama Stotram
Kali Ashtottara Shatanama Stotram

Leave a comment