श्री श्री कृष्णा स्तोत्र

रक्ष रक्ष हरे मां च निमग्नं कामसागरे ।
 
दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ १ ॥
 
 
भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे ।
 
अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥ २ ॥
 
 
जन्मोर्मिसङ्गसहिते योषिन्नक्रौघसङ्कुले ।
 
रतिस्रोतसमायुक्ते गंभीरे घोर एव च ॥ ३ ॥
 
 
प्रथमामृतरूपे च परिणामविषालये ।
 
यमालय प्रवेशाय मुक्तिद्वारादिविस्मृतौ ॥ ४ ॥
 
 
बुद्ध्या तरण्या विज्ञानैः उद्धरास्मानतः स्वयं ।
 
स्वयं च त्वं कर्णधार प्रसीद मधुसूदन ॥ ५ ॥
 
 
मद्विधा कतिचिन्नाथ नियोज्या भवकर्मणि ।
 
सन्ति विश्वेश विधयो हि विश्वेश्वर माधव ॥ ६ ॥
 
 
न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः ।
 
तथापि च स्पृहा कामे त्वद्भक्तिव्यवधायके ॥ ७ ॥
 
 
हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ।
 
त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥ ८ ॥
 
 
ब्रह्मणा निर्मितं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।
 
स चैवाकर्मविषये न निमग्नो भवेत् ध्रुवम् ॥ ९ ॥
 
 
Shri Shri Krishna Stotra,श्री श्री कृष्णा स्तोत्र
श्री श्री कृष्णा स्तोत्र

Leave a comment