श्री लक्ष्मी हयवदन रत्नमाला स्तोत्रम् 


श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः ।

 
श्रीमते श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रमहादेशिकाय नमः ।
 
श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मे नारायणाख्याने हयशिर
 
उपाख्यानस्य व्याख्याने हयशिरोरत्नभूषणे तद्विवरणदीधितौ च
 
परिशीलितानां श्रुतीनामर्थस्य सङ्ग्राहक श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रम् ।
 
 
वागीशाख्या श्रुतिस्मृत्युदितशुभतनोवसुदेवस्य मूर्तिः,
 
ज्ञाता यद्वागुपज्ञं भुवि मनुजवेरैर्वाजिवक्त्रप्रसादात् ।
 
 
प्रख्याताश्चर्यशक्तिः कविकथकहरिः सर्वतन्त्रस्वतन्त्रः,
 
त्रय्यन्ताचार्यनामा मम हृदि सततं देशिकेन्द्रः स इन्धाम् ॥ १॥
 
 
सत्वस्थं नाभिपद्मे विधिमथ दितिजं राजसं तामसं चा-,
 
ब्बिन्द्वोरुत्पाद्य ताभ्यामपहृतमखिलं वेदमादाय धात्रे ।
 
 
दत्त्वा द्राक्तौ च हत्वा वरगणमदिशद्वेधसे सत्र आदौ,
 
तन्त्रं चोपादिशद्यस्स मम हयशिरा मानसे सन्निधत्ताम् ॥ २॥
 
 
अध्यास्तेऽङ्कं परावाग् वरहयशिरसो भर्तुराचार्यके या,
 
वाञ्छावानैतरेयोपनिषदि चरमात्प्राक्तने खण्ड आदौ ।
 
 
यस्या वीणां च दैवीं मनसि विनिदधत्ख्यातिमेत्यन्त्यमन्त्रे,
 
सेशाना सर्ववाचो मम हृदयगता चारु मां वादयेद्वाक् ॥ ३॥
 
 
कृष्णं विप्रा यमेकं विदुरपि बहुधा वेदयो (रैतरेये) रादिमान्ते,
 
स्रष्टा विस्रंसमानस्स्वमथ समदधाच्छन्दसां येन दानात् ।
 
 
कृष्ण विष्णुं च जिष्णुं कलयितुरपि यत्संहितामायुरुक्तं,
 
वाक्श्लिष्टं प्राणमेनं हयमुखमनुसन्दध्महे किं वृथाऽन्यैः ॥ ४॥
 
 
प्रख्याता याऽऽश्वलायन्यधिकफलदशश्लोक्यभिख्या तदन्तः,
 
श्रुत्युक्ता वाक् सरस्वत्यपि हयमुख ते शक्तिरन्या न युक्ता ।
 
 
पूर्णा त्वच्छक्तिरर्धं भवति विधिवधूर्या नदी सा कलास्या,
 
इत्युक्ते ब्रह्मवैवर्त इह समुदिता स्यात्परा निम्नगाऽन्या ॥ ५॥
 
 
श्रीहर्षों विष्णुपत्नीं वदति कविरिमा नैषधे मल्लिनाथः,
 
ख्यातामेतां पुराणे हयमुख भुवि च स्थापितां विष्णुपार्श्वे ।
 
 
धीवाग्मित्वार्थजप्यं दिनमुखसमये शौनकस्सूक्तमत्याः,
 
श्रीयुक्तं बह्वृचस्स स्मृतिकृदपि तदा चिन्तनीयं तथैनाम् ॥ ६॥
 
 
वागाम्भृण्यादिसूक्ते निरवधिमहिमा या श्रुता वाक् च देवी,
 
पूर्वे सूक्तेऽपि हंसस्त्वमधिकमहिमा विश्रुतो बह्वृचैर्यः ।
 
 
युक्तावारण्यके तौ कथितबहुगुणौ सामनी संहितेत्य-,
 
प्याराध्यो व्यूहरूपी हयमुखविदितो ज्ञानिनां कर्मभिस्त्वम् ॥ ७॥
 
 
इन्द्रो वृत्रं हनिष्यन् सखिवर वितरं विक्रमस्वेति विष्णुं,
 
सम्प्रार्थ्यातो हतारिस्तत उपजनितब्रह्महत्त्यापनुत्त्यै ।
 
 
सूक्ताभ्यामाहुतिं यं प्रति परमजुहोन्मूर्ध्नि गन्धर्व एको,
 
देवानां नामधारी स मम दृढमतावद्य वाचस्पतिस्तात् ॥ ८॥
 
 
वेदे चाथर्वणाख्ये प्रथमत उदितं यत्त्रिषप्तीयसूक्तं,
 
तन्मेधाजन्मकर्माङ्गमिति निगदितं कौशिकेन स्वसूत्रे ।
 
 
मेधाकामः पुमान् यस्तुरगमुख ततस्सर्वलोकाधिनाथं,
 
ध्यायेद्वाचस्पतिं त्वां प्रभवति सकलस्तच्छृतार्थोऽप्रकम्प्यः ॥ ९॥
 
 
नासन्नो सत्तदानीमपि तु कमलयाऽवातमेकं तदानीत्,
 
तस्माद्धान्यत्परं किञ्चिदपि न तमसा गूढमग्रे प्रकेतम् ।
 
 
अद्धा को वेद हेतुं द्विविधमविगुणं वासुदेवाभिधानं,
 
व्यूहं त्वां प्रातरर्च्यं हयमुख भगमाहुः क्रमात्तैत्तिरीयाः ॥ १०॥
 
 
प्रातःपूज्यं भगाख्यं प्रथममकथयन् बह्वृचाः पञ्चमेऽथो,
 
नासत्सूक्तेऽष्टमे प्राग्वदपि समवदन् तैतिरीयक्रमात्त्वाम् ।
 
 
पाराशर्योऽवतीर्णं वदति हयमुखाथर्वणः कौशिकस्त्वाम्,
 
मेधार्थं प्रातरर्च्यं भगमनुमनुते संहिताऽप्याह साधु ॥ ११॥
 
 
प्रद्युम्नान्तं त्रिपाद्भास्वरवपुरमृतं वासुदेवादिबृन्दे,
 
पादस्तत्रानिरुद्धो भुवि तत उदभूदात्मभूऋग्विधिज्ञाः ।
 
 
हुत्वा त्वां यज्ञरूपं हयवदन जितन्ते स्तुतिं तन्वतेऽतः,
 
निर्णीतं सर्ववेदेष्वनुपममिति तत्पौरुष सूक्तमाप्तैः ॥ १२॥
 
 
सर्वे वेदाः प्रजाश्च प्रचुरबहुभिदाः संश्रयन्ते यमेकम् ,
 
शास्ता योऽन्तःप्रविष्टस्स्वयमपि दशधात्माचरत्यर्णवे यम् ।
 
 
ब्रह्मा चैकोन्वविन्दद्धरिमिह दशहोतारमन्तश्च चन्द्रे,
 
देवास्सन्तं सहैनं न हि विदुरवतात्सोऽद्य वाचस्पतिर्माम् ॥ १३॥
 
 
यस्माद्ब्रह्मा च रुद्रस्सकलजगदिदं जायतेऽन्तर्बहिर्यत्,
 
व्याप्त्या सत्तां च यस्मिन् लयमपि लभते यश्चतुर्वेदमूर्तिः ।
 
 
विष्णुर्नारायणोऽष्टाक्षरपदविदितो देवकीपुत्र एको,
 
योथार्वाङ्गे मधोः सूदन उपनिषदि ज्ञायते मे स इन्धाम् ॥ १४॥
 
 
शक्तिः स्वाभाविकी सात्र च विविधपरा श्रूयते ज्ञानमेवं,
 
त्रेधा तत्र क्रियेत्थं बलमपि तदसौ वासुदेवः स हंसः ।
 
 
यो ब्रह्माणं विधाय प्रथममथ परान् प्राहिणोत्सर्ववेदान्,
 
तस्मै देवं प्रपद्ये शरणमहमिमं चामृतस्यैष सेतुः ॥ १५॥
 
 
वम्र्यो विष्णोर्धनुर्ज्यां हयवदन वरान्नेच्छया चिच्छिदुस्तत् ,
 
कोट्या च्छिन्नं च विष्णोः शिर इति गदितं यत्प्रवर्ग्यार्थवादे ।
 
 
तच्छीर्षं याजमानं श्रुतिमुखत इदं स्थापित युक्तितोऽपि,
 
प्रादुर्भावः स गौणो बहुमुखहरिवंशादिनिर्धारितो वा ॥ १६॥
 
 
शुक्लं वेदं विवस्वानुपदिशसि परं याज्ञवल्क्याय वाजी,
 
वेदैकार्थैर्वचोभिर्मितमिदमखिलाम्नायधीकारिणीं याम् ।
 
 
वाग्देवीं मोक्षधर्मे कथयति मुनिराट् तत्कृपालब्धभूमा,
 
त्वच्छक्तिस्सेत्यकम्प्यं हयमुख गदितं ब्रह्मवैवर्तवाग्भिः ॥ १७॥
 
 
तस्माद्वेदेऽपि तत्रोपनिषदि बृहदारण्यके काण्ड आत्मा,
 
त्वं वाग्देव्या सहादौ जनयसि मिथुनीभूय सर्वांश्च वेदान् ।
 
 
धातारं तस्य पत्नीं तदनु तदुभयद्वारिकां व्यष्टिसृष्टिं,
 
तद्यज्ञाराधितोऽस्मै हयवदन वरान्यच्छसीति प्रतीमः ॥ १८॥
 
 
तुर्येऽध्याये द्वितीयं तुरगमुख शिशुब्राह्मण व्यूहरूपम्,
 
प्राण स्थूणां शिशुं त्वां चमसमपि शिरोऽर्वाग्बिलं चोर्ध्वबुध्नम् ।
 
 
सप्तानां देवतानामधिकरणममित्रेन्द्रियाणां जयार्थं,
 
वाचाष्टम्या युतं त्वां परिकलयति तद्ब्रह्म भक्तार्तिहारि ॥ १९॥
 
 
दध्यङ्ङाथर्वणोश्वित्रिदशकृतशिरोधारणादश्वमूर्ध्ना,
 
ताभ्यां प्रावर्ग्यतत्त्वं हयमुख समुपादिक्षदेतद्यथार्थम् ।
 
 
एतावत्येव तत्त्वे कलिबलवशतस्तामसाश्शक्त्यधीनं,
 
भावत्कं शीर्षमाहुर्भुवि जनिसमये त्वत्कटाक्षातिदूराः ॥ २०॥
 
 
 
दध्यङ्ङाथर्वणो यो हयमुख बृहदारण्यके काण्ड आदौ,
 
आह प्रावर्ग्यतत्त्वं यदपि शतपथे दीक्षणीयार्थवादे ।
 
 
विष्ण्वाख्यं तत्त्वमुक्तं पुनरुपनिषदि ब्रह्म वागीशरूपं,
 
यच्च प्रोक्तं तृतीये तदपि च स मधुब्राह्मणे वक्ति तुर्ये ॥ २१॥
 
 
वाचा देव्यानिरुद्धेन च सृजति जगत्सर्वमित्यग्र उक्तो,
 
वाहास्यो वासुदेवः स पर इति मधुब्राह्मणं स्थापयित्वा ।
 
 
दध्यङ्ङाथर्वणोश्वित्रिदशहितमधुत्वाष्ट्रकक्ष्योपदेष्टा,
 
तत्त्वं जानाति चेत्यप्यखिलशुभतनुं वक्ति वागीश्वरं त्वाम् ॥ २२॥
 
 
दध्यङ्ङाथर्वणोऽसावुपदिशति मधुब्राह्मणं त्वाष्ट्रकक्ष्यं,
 
यत्तन्नारायणाख्यं कवचमिति समाधुष्यते सात्विकाग्र्यैः ।
 
 
वृत्रस्येदं वधायालमिति हयमुख ब्रह्मविद्येति तत्त्वं,
 
वागीशैते न जानन्त्यनघ तव कृपाबाह्यतां ये प्रयाताः ॥ २३॥
 
 
तत्त्वं नारायणाख्योपनिषदि कथितं पञ्चरात्रोक्तरीत्या,
 
तन्नामाख्यान आहाश्वमुख विशदमाद्यं च धर्मं मुनीन्द्रः ।
 
 
गीतायां सङ्गृहीतं विशदयितुमनाः कृष्ण वाहाननैक्यं,
 
ब्रूते वेदोदितत्वं स्थिरयति च तदत्रोक्त एकान्तिधर्मे ॥ २४॥
 
 
आदौ नारायणं तं वदति मधुजितं देवकीपुत्रमन्ते,
 
वेदान्तो मोक्षधर्मे वरहयशिरसं प्राह कृष्णस्स्वमेव ।
 
 
इत्यालोच्यैव योगी कलिजिदभिजगौ तत्क्रमात् स्तौति मध्ये,
 
वाहास्य त्वां शठारिर्मुनिरपि मनुतेऽश्वं पुरः कृष्णमन्ते ॥ २५॥
 
 
जन्मादीनां निदानं कतिचिदकथयन् देवमेकं तथाऽन्ये,
 
देवीमेकां विदुस्तन्मिथुनमविकलं ब्रह्म वेदान्तवेद्यम् ।
 
 
इत्येवं स्थापयित्वा चिदचिदवियुतं श्रीमदेकं तदित्य-,
 
प्याचख्यौ मोक्षधर्मे हयमुखजनिवृत्तापदेशान्मुनीन्द्रः ॥ २६॥
 
 
श्रावण्यां तेऽवतारे हयमुख निगमोद्धारणार्थत्वबुद्धेः,
 
ऋग्वेदोपक्रमस्तच्छ्रवणभ इति निश्चिन्वते बह्वृचाग्र्याः ।
 
 
प्रारम्भो पौर्णमास्यां यजुष इति परे याजुषाः सङ्गिरन्ते,
 
तद्वेदोपक्रमान्ते भुवि विधिवशगास्त्वां समाराधयन्ति ॥ २७॥
 
 
विष्णोः पत्नी परा वागिति बहुमनुते भारती यां यदींशः,
 
पत्युः प्राक्पञ्चरात्रं श्रुतिमपि समुपादिक्षदित्यादरेण ।
 
 
तद्वागाश्लिष्टमूर्तिं हयशिरस उपाराधयन्ती निशम्य,
 
श्रीभाष्यं लक्ष्मणाय स्वपतिविदित यत्याकृतिं बिभ्रतेऽदात् ॥ २८॥
 
 
वागीशानस्य मन्त्रं श्रुतिशिखरगुरुस्तार्क्ष्यलक्षं जपित्वा,
 
प्राप्तं तत्काललालामृतमपिबदहीन्द्राख्यपुर्यां यतीन्दोः ।
 
 
मातुर्भ्रातुस्तनूजोत्तमगुणकुरुकाधीशवंश्यार्चितां त-,
 
न्मूर्ति सम्प्राप्य काञ्चयां स्वयमपि चिरमाराधयद्भक्तिभूम्ना ॥ २९॥
 
 
काले वेदान्तसूरिस्स्वपदमुपगतं ब्रह्मतन्त्रस्वतन्त्रं,
 
शिष्याग्र्यं मूर्तिमेनां समनयदथ तच्छात्रपारम्परीतः ।
 
 
सेयं वागीशमूर्तिर्गुरुवरपरकालादिभिः सेव्यमाना,
 
रम्यास्थान्यां त्रिकालं विलसति विहितार्चाद्य कर्णाटदेशे ॥ ३०॥
 
 
धर्मं पूर्वाश्रमोक्तं सुकरमपि न कृत्वाऽन्तिमोक्तस्य तस्या-,
 
नुष्ठानेऽशक्तिभीतं यमुखकृपणं लम्भयित्वाऽऽश्रमं तम् ।
 
 
शोभोद्रेकादिनाऽर्चाविशय उपगते लक्ष(कोटि)पूजां तुलस्या,
 
स्वोपाख्या व्याकृतिं चाकलयसि कियती मय्यनर्घा दया ते ॥ ३१॥
 
 
इत्थं वागीशपादूयुगलसततसंसेवनार्चादिदीक्षः,
 
तत्रैतां नव्यरङ्गेश्वरयतिरनघामार्पयद्रत्नमालाम् ।
 
 
एनां नित्यं पठन्तो भुवि मनुजवरा भक्तिभूनेप्सितार्थान्,
 
सर्वान् विन्दन्ति वाहाननवरकरुणापाङ्गधाराभिषेकात् ॥ ३२॥
 
 
इति श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रं समाप्तम् ।
 
Shri Lakshmi Hayavadana Ratnamala Stotram श्री लक्ष्मी हयवदन रत्नमाला स्तोत्रम्

 


Leave a comment