लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्

एतत्स्तोत्रं महालक्ष्मीर्महेशना इत्यारब्धस्य
 
सहस्रनामस्तोत्रस्याङ्गभूतम् ।
 
ब्रह्मजा ब्रह्मसुखदा ब्रह्मण्या ब्रह्मरूपिणी ।
 
सुमतिः सुभगा सुन्दा प्रयतिर्नियतिर्यतिः ॥ १॥
 
सर्वप्राणस्वरूपा च सर्वेन्द्रियसुखप्रदा ।
 
संविन्मयी सदाचारा सदातुष्टा सदानता ॥ २॥
 
कौमुदी कुमुदानन्दा कुः कुत्सिततमोहरी ।
 
हृदयार्तिहरी हारशोभिनी हानिवारिणी ॥ ३॥
 
सम्भाज्या संविभज्याऽऽज्ञा ज्यायसी जनिहारिणी ।
 
महाक्रोधा महातर्षा महर्षिजनसेविता ॥ ४॥
 
कैटभारिप्रिया कीर्तिः कीर्तिता कैतवोज्झिता ।
 
कौमुदी शीतलमनाः कौसल्यासुतभामिनी ॥ ५॥
 
कासारनाभिः का सा याऽऽप्येषेयत्ताविवर्जिता ।
 
अन्तिकस्थाऽतिदूरस्था हदयस्थाऽम्बुजस्थिता ॥ ६॥
 
मुनिचित्तस्थिता मौनिगम्या मान्धातृपूजिता ।
 
मतिस्थिरीकर्तृकार्यनित्यनिर्वहणोत्सुका ॥ ७॥
 
महीस्थिता च मध्यस्था द्युस्थिताऽधःस्थितोर्ध्वग ।
 
भूतिर्विभूतिः सुरभिः सुरसिद्धार्तिहारिणी ॥ ८॥
 
अतिभोगाऽतिदानाऽतिरूपाऽतिकरुणाऽतिभाः ।
 
विज्वरा वियदाभोगा वितन्द्रा विरहासहा ॥ ९॥
 
शूर्पकारातिजननी शून्यदोषा शुचिप्रिया ।
 
निःस्पृहा सस्पृहा नीलासपत्नी निधिदायिनी ॥ १०॥
 
कुम्भस्तनी कुन्दरदा कुङ्कुमालेपिता कुजा ।
 
शास्त्रज्ञा शास्त्रजननी शास्त्रज्ञेया शरीरगा ॥ ११॥
 
सत्यभास्सत्यसङ्कल्पा सत्यकामा सरोजिनी ।
 
चन्द्रप्रिया चन्द्रगता चन्द्रा चन्द्रसहोदरी ॥ १२॥
 
औदर्यौपयिकी प्रीता गीता चौता गिरिस्थिता ।
 
अनन्विताऽप्यमूलार्तिध्वान्तपुञ्जरविप्रभा ॥ १३॥
 
मङ्गला मङ्गलपरा मृग्या मङ्गलदेवता ।
 
कोमला च महालक्ष्मीः नाम्नामष्टोत्तरं शतम् ।
 
फलश्रुतिः
 
नारद उवाच-
 
इत्येवं नामसाहस्रं साष्टोत्तरशतं श्रियः ।
 
कथितं ते महाराज भुक्तिमुक्तिफलप्रदम् ॥ १॥
 
भूतानामवताराणां तथा विष्णोर्भविष्यताम् ।
 
लक्ष्म्या नित्यानुगामिन्याः गुणकर्मानुसारतः ॥ २॥
 
उदाहृतानि नामानि सारभूतानि सर्वतः ।
 
इदन्तु नामसाहस्रं ब्रह्मणा कथितं मम ॥ ३॥
 
उपांशुवाचिकजपैः प्रीयेतास्य हरिप्रिया ।
 
लक्ष्मीनामसहस्रेण श्रुतेन पठितेन वा ॥ ४॥
 
धर्मार्थी धर्मलाभी स्यात् अर्थार्थी चार्थवान् भवेत् ।
 
कामार्थी लभते कामान् सुखार्थी लभते सुखम् ॥ ५॥
 
इहामुत्र च सौख्याय लक्ष्मीभक्तिहितङ्करी ।
 
इदं श्रीनामसाहस्रं रहस्यानां रहस्यकम् ॥ ६॥
 
गोप्यं त्वया प्रयत्नेन अपचारभयाच्छ्रियः ।
 
नैतद्व्रात्याय वक्तव्यं न मूर्खाय न दम्भिने ॥ ७॥
 
न नास्तिकाय नो वेदशास्त्रविक्रयकारिणे ।
 
वक्तव्यं भक्तियुक्ताय दरिद्राय च सीदते ॥ ८॥
 
सकृत्पठित्व श्रीदेव्याः नामसाहस्रमुत्तमम् ।
 
दारिद्र्यान्मुच्यते पुर्वं जन्मकोटिभवान्नरः ॥ ९॥
 
त्रिवारपठनादस्याः सर्वपापक्षयो भवेत् ।
 
पञ्चचत्वारिंशदहं सायं प्रातः पठेत्तु यः ॥ १०॥
 
तस्य सन्निहिता लक्ष्मीः किमतोऽधिकमाप्यते ।
 
अमायां पौर्णमास्यां च भृगुवारेषु सङ्क्रमे ॥ ११॥
 
प्रातः स्नात्वा नित्यकर्म यथाविधि समाप्य च ।
 
स्वर्णपात्रेऽथ रजते कांस्यपात्रेऽथवा द्विजः ॥ १२॥
 
निक्षिप्य कुङ्कुमं तत्र लिखित्वाऽष्टदलाम्बुजम् ।
 
कर्णिकामध्यतो लक्ष्मीं बीजं साधु विलिख्य च ॥ १३॥
 
प्रागादिषु दलेष्वस्य वाणीब्राह्म्यादिमातृकाः ।
 
विलिख्य वर्णतोऽथेदं नामसाहस्रमादरात् ॥ १४॥
 
यः पठेत् तस्य लोकस्तु सर्वेऽपि वशगास्ततः ।
 
राज्यलाभः पुत्रपौत्रलाभः शत्रुजयस्तथा ॥ १५॥
 
सङ्कल्पादेव तस्य स्यात् नात्र कार्या विचारणा ।
 
अनेन नामसहस्रेणार्चयेत् कमलां यदि ॥ १६॥
 
कुङ्कुमेनाथ पुष्पैर्वा न तस्य स्यात्पराभवः ।
 
उत्तमोत्तमता प्रोक्ता कमलानामिहार्चने ॥ १७॥
 
तदभावे कुङ्कुमं स्यात् मल्लीपुष्पाञ्जलिस्ततः ।
 
जातीपुष्पाणि च ततः ततो मरुवकावलिः ॥ १८॥
 
पद्मानामेव रक्तत्वं श्लाघितं मुनिसत्तमैः ।
 
अन्येषां कुसुमानान्तु शौक्ल्यमेव शिवार्चने ॥ १९॥
 
प्रशस्तं नृपतिश्रेष्ठ तस्माद्यत्नपरो भवेत् ।
 
किमिहात्र बहूक्तेन लक्ष्मीनामसहस्रकम् ॥ २०॥
 
वेदानां सरहस्यानां सर्वशास्त्रगिरामपि ।
 
तन्त्राणामपि सर्वेषां सारभूतं न संशयः ॥ २१॥
 
सर्वपापक्षयकरं सर्वशत्रुविनाशनम् ।
 
दारिद्र्यध्वंसनकरं पराभवनिवर्तकम् ॥ २२॥
 
विश्लिष्टबन्धुसंश्लेषकारकं सद्गतिप्रदम् ।
 
तन्वन्ते चिन्मयात्म्यैक्यबोधादानन्ददायकम् ॥ २३॥
 
लक्ष्मीनामसहस्रं तत् नरोऽवश्यं पठेत्सदा ।
 
योऽसौ तात्पर्यतः पाठी सर्वज्ञः सुखितो भवेत् ॥ २४॥
 
 
अकारादिक्षकारान्तनामभिः पूजयेत्सुधीः ।
 
तस्य सर्वेप्सितार्थसिद्धिर्भवति निश्चितम् ॥ २५॥
 
श्रियं वर्चसमारोग्यं शोभनं धान्यसम्पदः ।
 
पशूनां बहुपुत्राणां लाभश्च सम्भावेद्ध्रुवम् ॥ २६॥
 
शतसंवत्सरं विंशत्युतरं जीवितं भवेत् ।
 
मङ्गलानि तनोत्येषा श्रीविद्यामङ्गला शुभा ॥ २७॥
 
इति नारदीयोपपुराणान्तर्गतं श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।


Laxmi Ashtottara Shatanamavali Stotram
Laxmi Ashtottara Shatanamavali Stotram

Leave a comment