श्री महालक्ष्मी अष्टक 

नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते । 
शङ्खचक्रगदाहस्ते महालक्षि्म नमोस्तु ते॥1॥ 
 
नमस्ते गरुडारूढे कोलासुरभयङ्करि । \ 
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥२॥ 
 
सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि ।  
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ॥३॥ 
 
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।  
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥४॥
 
आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि । 
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तु ते ॥५॥
  
स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे । 
महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥६॥ 
 
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि । 
परमेशि जगन्माता महालक्ष्मि नमोऽस्तु ते ॥७॥
  
श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।  
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥८॥ 
 
। फलश्रुति । 
 
महालक्ष्म्यष्टकस्तोत्रं यः पठेद्भक्तिमान्नरः । 
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ 
 
एककाले पठेन्नित्यं महापापविनाशनम् ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥
 
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् । 
महालक्ष्मीर्भवेन्नित्यं प्रसन्न वरदा शुभा ॥ 
 
महालक्ष्मि नमोऽस्तु ते ।
 
॥ इतीन्द्रकृतं महालक्ष्म्यष्टकं सम्पूर्णम् ॥
 
 
श्री महालक्ष्मी अष्टक,Shri Mahalaxmi Ashtakam
श्री महालक्ष्मी अष्टक

Leave a comment